Book Title: Kavya Sangraha Part 2
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 275
________________ १८० [श्रीपाच पार्श्व-भक्तामरम् ये त्वामनन्यमनसः परमार्थरक्ता श्चित्ते चिदेकनिलयं परिचिन्तयन्ति । घोरानुभावघनकर्मजपाशबन्धात् सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ अन्वयः - ये अनन्य-मनसः परम-अर्थ-रक्ताः चित्ते चित्-एक-निलयं त्वां परिचिन्तयन्ति, (ते) घोर-अनु. भाव-घन-कर्मन्-ज-पाश-बन्धात् स्वयं सद्यः विगत-बन्ध-भयाः भवन्ति । शन्धार्थ ये (मू० यद् )-मा. घोरभय ४२. त्वां (मू० युष्मदू)-तने. अनुभावअभाव. अन्य-भील. घन-पायोमीय. मनस्-चित्त. कर्मन् अनन्यमनसास-यने विषे वित्त नया नु सेवा. ज-त्पत्ति. परम-उत्तम. पाश-पाश, . अर्थपरतु. बन्ध-म-५. रक्त (धा० र )=ी . घोरानुभावघनकर्मजपाशबन्धात्=लयं४२ प्रभाव परमार्थरक्ताः ५२भार्थना सी. વાળા ઘન કર્મથી ઉત્પન્ન થતા પાશના બધથી. चित्ते ( मू० चित्त ) मनभा. सद्यस्-मेम. चित्ज्ञान, चैतन्य. स्वयं-पोतानी भेने. विगत (धा० गम् ) विशेषे शने गयेलो. एक-अहितीय, असाधारण. बन्ध-4-धन. निलय-२थान, घाम. भयभी. चिदेकनिलयं-ज्ञानना अद्वितीय धाम. विगतवन्धभयाः विशेषेशन गयो -धनना लय परिचिन्तयन्ति (धा० चिन्त् ) वारंवार चिन्तन रे | मनो मेवा छ, अतिशय ध्यान धरे छे. भवन्ति (धा. भू)-थाय छे. પદ્યાર્થ " ( है प्रभु ! ) उत्तम वस्तुन। २०ी मने (मेथी शिनता ) ( सिवाय ) अन्यने विष જેનું ચિત્ત (રમતું) નથી એવા જે (માન) ચૈતન્યના અદ્વિતીય ધામરૂપ તારું ચિન્તન કરે છે, તે સજજને ભયંકર પ્રભાવવાળા ધન કમેથી ઉત્પન્ન થતા પાશના બન્ધના ભયથી મુક્ત થાય છે.”— देन्ती(?)मृगारिदववह्निभुजङ्गयुद्ध वारीशदुष्टगदबन्धनजं भयौघम् । तस्यान्तरङ्गमपि नश्यति दुःखजालं यस्तावकं स्तवमिम मतिमानधीते ॥ ४३ ॥ ૧ અત્ર તક્તિનો પ્રયોગ કરવાથી છન્દ ભંગ થાય છે, વાતે શું યન્તીનો પ્રયોગ કર્યો હશે ? જો એમ ન હોય तो 'दन्तिद्विपारि' 'दन्तीभकारि' मेवा 18 वधारेघट मासे छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312