Book Title: Kavya Sangraha Part 2
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 310
________________ <अथ प्रशस्तिः > (शार्दूलविक्रीडितम्) कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः । बङशेन निवारितः जिह्वाखण्डितशक्रसंशयचयो, वाङ्नष्टहालाहलः । खकरखौ-ष्ठेऽब्देऽपवादध्वना ।।६।। सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः (वसन्ततिलका) दागदारितदिव्ययुत्समवतात्-श्री वर्धमानो जिनः ॥१॥ तत्पट्टके भुवनभान्वभिधश्च सूरिः (वसंततिलका) श्रीवर्धमानसुतपोनिधिकीर्तिधाम । श्रीवीर-गौतम-सुधर्मगणेश-जम्बू न्याये विशारद इतीह जगत्प्रसिद्धो स्वाम्यादिपट्टधरसूरिगणः पुनातु । जातोऽतिवाक्पतिमति–मतिमच्छरण्यः ।७।। 'श्रीहेमचन्द्रयतिचन्द्र''जगत्सुचन्द्र'श्रीहीरसूरि-यशसश्च शिवं दिशन्तु ।।२।। तस्यायशिष्यलघुबन्धुरथाब्जबन्धुएतन्महर्षिशुचिपट्टपरंपराजान् तेजास्तपःश्रुतसमर्पणतेजसा सः । आनन्दसूरिकमलाभिषसूरिपादान् । पंन्यासपद्मविजयो गणिराट श्रियेऽस्तु संविज्ञसंततिसदीशपादान् प्रणम्य क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥८॥ श्रीवीरदानचरणांश्च गुरुन् स्तविष्ये ॥३॥ शिष्योऽस्य धीजलधिबोधनबद्धकक्षः श्रीदानसूरिवरशिष्यमतल्लिका स वैराग्यदेशनविधौ परिपूर्णदक्षः । श्रीप्रेमसूरिरनिशं शममग्नयोगी । सीमन्धरप्रभुकृपापरपात्रमस्तु सिद्धान्तवारिवरवारिनिधिः पुनातु श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ।।९। चारित्रचन्दनसुगन्धिशरीरशाली ।।४।। कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां (शार्दूलविक्रीडितम्) लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेवप्रत्यग्रत्रिशतर्षिसन्ततिसरित्-मध्य क्षमाइग्रहान् गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् ।। श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन तर्के तर्कविशुद्धबुद्धिविभवः, सोऽभूत् स्वकीयेऽप्यहो श्री जिनशासन आराधना-ट्रस्ट विहिते गच्छे संयमशुद्धितत्परमतिः, प्रज्ञावतामग्रणीः ।।५।। श्रुतसमुद्धारकार्यान्वये तत्कालीनकरग्रहग्रहविधा-वन्दे ह्यभूद् वैक्रमे कारापितमिदं ग्रन्थरत्नं श्रुतभक्तितः ।। तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । वि.सं. २०६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312