Book Title: Kavya Sangraha Part 2
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१२८ पार्श्व-भक्तामरम्
[श्रीपाचબહુવચનને પ્રવેગ કર્યો હોય એમ લાગે છે. અથવા તો પદનો અર્થ ‘પદન્યાસ (પગલું) ३२वाथी ५५ मा समाधान लय छ, भडे 'पदैकदेशे पदसमुदायोपचारः' में सुप्रसिद्धीत छे.
मन्दोऽप्यहं गुंणनिधे ! निजबुद्धिशत्त्या
त्ववर्णनं रचयितुं परमं यतिष्ये । धीरा द्रु(?)वन्ति समरे हि तथाऽबलोऽपि नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५॥
अन्वयः (हे ) गुण-निधे! परमं निज-बुद्धि-शक्तया मन्दः अपि अहं त्वद्-वर्णनं रचयितुं यतिष्ये, हि ( यथा ) धीराः समरे द्व(द्र)वन्ति, तथा अवलः अपि किं निज-शिशोः परिपालन-अर्थ न अभ्येति?।
શબ્દાથે मन्दः (मू० मन्द )-भ..
धीराः ( मू० धीर )-५२भी, रा . अपि-५९].
द्रु(द्र)वन्ति (धा० दु ) होछे. अहं ( मू० अस्मद् ).
समरे (मू० समर )=युमि, समां . गुण-शुष्प
हि भ. निधि- २.
तथा-तेपी शत. गुणनिधे!हे अशाना २.
अबलः ( मू० अबल )=निमा, अ६५ शक्तियाणा. निज-पोतानी.
न-नहि. बुद्धि-भति.
अभ्येति ( धा० इ)-सामे य छे. शक्ति-शतिm.
किं-शु. निजबुद्धिशक्तया पोताना मति- 43.
शिशु-या. वर्णन-२तुति.
निजशिशोः पोताना माना. त्वद्वर्णनं-तारी स्तुतिने.
परिपालन-२क्षण, मयाप. रचयितुं (धा० रच)-स्यवाने. परम-अनुशाभूय अध्यय.
अर्थ-प्रयोन. यतिष्ये (धा. यत् )अयल उरीश,
परिपालनार्थ-२क्षयने भाटे.
પધાર્થ હે ગુણના ભંડાર ! તારી અનુજ્ઞા અનુસાર મારી બુદ્ધિ બળ વડે મન એવો પણ હું તારી સ્તુતિ રચવાને હું પ્રયાસ કરીશ; કેમકે જેમ પરાક્રમી (પુરૂમા ) યુદ્ધમાં દેડે છે તેમ નિર્બળ ( मनुष्य ) ५९] शुं पाताना माना २क्षणार्थ साम। गत। नया :-५
त्वत्कीर्तिकीर्तनविधौ हि मनो मदीयं
हल्लेखतां व्रजति तत्र तवानुभावः । गुञ्जन्ति षट्पदगणाः सुरभौ मदान्धा
स्तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥
*
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/92250e8388025ee8778ac2e56f51e2690f75d3be824f5df0a209f181efb838df.jpg)
Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312