Book Title: Kavya Sangraha Part 2
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
लाभर ]
कुर्वन्तः ( मू० कुर्वत् ) = ३२नारा.
एव = ०४. वर = उत्तम. तीर्थ-तीर्थ. समुद्भव = उत्पत्ति.
वरतीर्थसमुद्भवानि = उत्तम तीर्थमां उत्पत्ति छे कोनी
मेवा.
मृत्स्ना = सुगंधी भटोडी, खुशमोहार भाटी.
आदि=प्रारंभ.
मङ्गल=भंगण.
श्रीविनयलाभगणिगुम्फितम्
પાર્થ
“भे३ ( पर्वत ) उपर ( हे नाथ ! ) तारे। विधिपूर्व जन्मालिषे डरनारा देवो त्यां उत्तम તીર્થમાં ઉત્પન્ન થયેલાં એવાં તથા સુગંધી માટી વગેરે મંગળ, મહૌષધિ તેમજ જળવાળાં એવાં પદ્મો
२ये छेन." ३२
त्वत्केवलानुभवतेजतुलां लभेत
केवल = १वण (ज्ञान). अनुभव = अनुभव. तेज ( स् ) = तेन, अमरा. तुला = तुलना, सरमाभली.
Jain Education International
महत्-भोटु. 21-241914. जीवन=४०, पाएगी. मृत्स्नादिमङ्गलमहौषधिजीवनानि भाटी विगेरे મંગળ, મહાષધિ અને જળ છે જેને વિષે એવાં. पद्मानि ( मू० पद्म) = पद्मा.
तत्र त्यां
विबुधाः ( मू० विबुध ) - हवे. परिकल्पयन्ति ( धा० कृप् ) -२ये छे.
ज्ञानं न चेतरसुरस्य कषायवश्यात् ।
यादृग् मरीचिरचना हि सहस्ररश्मे
स्ताक कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३
अन्वयः
इतर- सुरस्य ज्ञानं च कषाय- वश्यात् त्वत्- केवल अनुभष-तेज-तुला न लभेत, हि याष्टक् सहस्र- रश्मेः मरीचि - रचना तादृक् विकाशिनः अपि ग्रह - गणस्य कुतः ? |
શબ્દાર્થ
स्वत्केवलानुभवतेजतुलां =तारा ठेवण (ज्ञान)३५ अनु
ભવના તેજની તુલનાને.
लभेत ( धा० लभ )=पाभे. ज्ञानं (मू० ज्ञान ) = ज्ञान, बोध, मनडि.
च = पाहपूर्ति३य व्यव्यय.
इतर=अन्य.
२२
सुर-देव.
इतरसुरस्य=अन्य हेवनुं.
कषाय = उषाम. वश्यताहार.
कषायवश्यात् =पायने वश होवाथी,
૧૬૯
याढक् ( मू० यादृश् ) = वी.
मरीचि= २.
रचना = २थना, गोठवली. मरीचिरचना = रिणोनी रथना. हि=}भ}.
सहस्र= ९०२. रश्मि - प्रि२५.
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9a091fdea0907eede18e26c696546e60d7528e5e6eba5dcd0e39714fa5ecc955.jpg)
Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312