Book Title: Kavya Sangraha Part 2
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 269
________________ १७४ पार्श्व-भक्तामरम् [श्रीपाचસંબંધમાં કંઇ વિશેષ ઉલ્લેખ ન કરતાં શતાર્થિક શ્રીસેમપ્રભસૂરિકૃત સિજૂર-પ્રકર યાને સૂક્તમુક્તાવલીમાંથી નીચે મુજબનાં ૪૫ મા અને ૪૭ મા એ બે પઘોજ રજું કરું છું. "यो मित्रं मधुनो विकारकरणे सन्त्राससम्पादने सपेस्य प्रतिबिम्बमङ्गदहने सप्तार्चिषः सोदरः। चैतन्यस्य निषूदने विषतरोः सब्रह्मचारी चिरं स क्रोधः कुशलाभिलाषकुशलैर्निर्मुलमुन्मूल्यताम् ॥-शार्दूल ० सन्तापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय त्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीर्ति कुन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं दत्ते यः कुगति स हातुमुचितो रोषः सदोषः सताम् ॥"-शार्दूल. આ બે પઘો ઉપરથી પણ ક્રોધ નહિ કરવાને નિશ્ચય થાય અને તે અમલમાં મૂકાય, તે સુખ તે માંગ્યા વિના આવી મળશેજ. वैषम्यदोषविषदूषितजीववर्गों विद्विष्टदुष्टमदनाख्यमहोरगेन्द्रः । विश्वत्रयप्रभविता विलुठेन्न तस्य त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७॥ अन्वयः यस्य पुंसः हदि त्वत्-नामन्-नागदमनी ( वर्तते), तस्य वैषम्य-दोष-विष-दूषित-जीव-वर्गः विश्व-त्रयी-प्रभविता विद्विष्ट-दुष्ट-मदन-आख्य-महत्-उरग-इन्द्रः न विलुठेत् । શબ્દાર્થ वैषम्य-विषमता. मदन-आमव. दोष-होप, अपराध आख्या-नाम. विष-विष, २. महत्-मोटी. दूषित दूषित, शोष-२त. उरग-सर्प, साप. जीव-आयी. इन्द्र-उत्तमतावाय श६. वर्ग-समूह विद्विष्टदुष्टमदनाख्यमहोरगेन्द्र: सत्ता भर वैषम्यदोषविषदूषितजीववर्गः-विषमताना होष३५॥ - દુષ્ટ એવો કામદેવ નામને માટે સર્પરાજ. વિષથી દૂષિત કર્યો છે પ્રાણીઓના સમૂહને જેણે विश्व-भगत, सा. वयत्रगुती समूह मेवो. प्रभवित ५२४भी. विद्विष्ट-मत्यात देषी (2) विश्वत्रयप्रभविता-सायमा पराभी. दुष्ट-हुए, पराम, विलुठेत् (धा० लुट् )=२५0 ४२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312