________________
१७४ पार्श्व-भक्तामरम्
[श्रीपाचસંબંધમાં કંઇ વિશેષ ઉલ્લેખ ન કરતાં શતાર્થિક શ્રીસેમપ્રભસૂરિકૃત સિજૂર-પ્રકર યાને સૂક્તમુક્તાવલીમાંથી નીચે મુજબનાં ૪૫ મા અને ૪૭ મા એ બે પઘોજ રજું કરું છું.
"यो मित्रं मधुनो विकारकरणे सन्त्राससम्पादने
सपेस्य प्रतिबिम्बमङ्गदहने सप्तार्चिषः सोदरः। चैतन्यस्य निषूदने विषतरोः सब्रह्मचारी चिरं
स क्रोधः कुशलाभिलाषकुशलैर्निर्मुलमुन्मूल्यताम् ॥-शार्दूल ० सन्तापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय
त्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीर्ति कुन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं
दत्ते यः कुगति स हातुमुचितो रोषः सदोषः सताम् ॥"-शार्दूल. આ બે પઘો ઉપરથી પણ ક્રોધ નહિ કરવાને નિશ્ચય થાય અને તે અમલમાં મૂકાય, તે સુખ તે માંગ્યા વિના આવી મળશેજ.
वैषम्यदोषविषदूषितजीववर्गों
विद्विष्टदुष्टमदनाख्यमहोरगेन्द्रः । विश्वत्रयप्रभविता विलुठेन्न तस्य त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७॥
अन्वयः यस्य पुंसः हदि त्वत्-नामन्-नागदमनी ( वर्तते), तस्य वैषम्य-दोष-विष-दूषित-जीव-वर्गः विश्व-त्रयी-प्रभविता विद्विष्ट-दुष्ट-मदन-आख्य-महत्-उरग-इन्द्रः न विलुठेत् ।
શબ્દાર્થ वैषम्य-विषमता.
मदन-आमव. दोष-होप, अपराध
आख्या-नाम. विष-विष, २.
महत्-मोटी. दूषित दूषित, शोष-२त.
उरग-सर्प, साप. जीव-आयी.
इन्द्र-उत्तमतावाय श६. वर्ग-समूह
विद्विष्टदुष्टमदनाख्यमहोरगेन्द्र: सत्ता भर वैषम्यदोषविषदूषितजीववर्गः-विषमताना होष३५॥ - દુષ્ટ એવો કામદેવ નામને માટે સર્પરાજ. વિષથી દૂષિત કર્યો છે પ્રાણીઓના સમૂહને જેણે
विश्व-भगत, सा.
वयत्रगुती समूह मेवो.
प्रभवित ५२४भी. विद्विष्ट-मत्यात देषी (2)
विश्वत्रयप्रभविता-सायमा पराभी. दुष्ट-हुए, पराम,
विलुठेत् (धा० लुट् )=२५0 ४२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org