________________
लाभर ]
कुर्वन्तः ( मू० कुर्वत् ) = ३२नारा.
एव = ०४. वर = उत्तम. तीर्थ-तीर्थ. समुद्भव = उत्पत्ति.
वरतीर्थसमुद्भवानि = उत्तम तीर्थमां उत्पत्ति छे कोनी
मेवा.
मृत्स्ना = सुगंधी भटोडी, खुशमोहार भाटी.
आदि=प्रारंभ.
मङ्गल=भंगण.
श्रीविनयलाभगणिगुम्फितम्
પાર્થ
“भे३ ( पर्वत ) उपर ( हे नाथ ! ) तारे। विधिपूर्व जन्मालिषे डरनारा देवो त्यां उत्तम તીર્થમાં ઉત્પન્ન થયેલાં એવાં તથા સુગંધી માટી વગેરે મંગળ, મહૌષધિ તેમજ જળવાળાં એવાં પદ્મો
२ये छेन." ३२
त्वत्केवलानुभवतेजतुलां लभेत
केवल = १वण (ज्ञान). अनुभव = अनुभव. तेज ( स् ) = तेन, अमरा. तुला = तुलना, सरमाभली.
Jain Education International
महत्-भोटु. 21-241914. जीवन=४०, पाएगी. मृत्स्नादिमङ्गलमहौषधिजीवनानि भाटी विगेरे મંગળ, મહાષધિ અને જળ છે જેને વિષે એવાં. पद्मानि ( मू० पद्म) = पद्मा.
तत्र त्यां
विबुधाः ( मू० विबुध ) - हवे. परिकल्पयन्ति ( धा० कृप् ) -२ये छे.
ज्ञानं न चेतरसुरस्य कषायवश्यात् ।
यादृग् मरीचिरचना हि सहस्ररश्मे
स्ताक कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३
अन्वयः
इतर- सुरस्य ज्ञानं च कषाय- वश्यात् त्वत्- केवल अनुभष-तेज-तुला न लभेत, हि याष्टक् सहस्र- रश्मेः मरीचि - रचना तादृक् विकाशिनः अपि ग्रह - गणस्य कुतः ? |
શબ્દાર્થ
स्वत्केवलानुभवतेजतुलां =तारा ठेवण (ज्ञान)३५ अनु
ભવના તેજની તુલનાને.
लभेत ( धा० लभ )=पाभे. ज्ञानं (मू० ज्ञान ) = ज्ञान, बोध, मनडि.
च = पाहपूर्ति३य व्यव्यय.
इतर=अन्य.
२२
सुर-देव.
इतरसुरस्य=अन्य हेवनुं.
कषाय = उषाम. वश्यताहार.
कषायवश्यात् =पायने वश होवाथी,
૧૬૯
याढक् ( मू० यादृश् ) = वी.
मरीचि= २.
रचना = २थना, गोठवली. मरीचिरचना = रिणोनी रथना. हि=}भ}.
सहस्र= ९०२. रश्मि - प्रि२५.
For Private & Personal Use Only
www.jainelibrary.org