SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ लाभर ] कुर्वन्तः ( मू० कुर्वत् ) = ३२नारा. एव = ०४. वर = उत्तम. तीर्थ-तीर्थ. समुद्भव = उत्पत्ति. वरतीर्थसमुद्भवानि = उत्तम तीर्थमां उत्पत्ति छे कोनी मेवा. मृत्स्ना = सुगंधी भटोडी, खुशमोहार भाटी. आदि=प्रारंभ. मङ्गल=भंगण. श्रीविनयलाभगणिगुम्फितम् પાર્થ “भे३ ( पर्वत ) उपर ( हे नाथ ! ) तारे। विधिपूर्व जन्मालिषे डरनारा देवो त्यां उत्तम તીર્થમાં ઉત્પન્ન થયેલાં એવાં તથા સુગંધી માટી વગેરે મંગળ, મહૌષધિ તેમજ જળવાળાં એવાં પદ્મો २ये छेन." ३२ त्वत्केवलानुभवतेजतुलां लभेत केवल = १वण (ज्ञान). अनुभव = अनुभव. तेज ( स् ) = तेन, अमरा. तुला = तुलना, सरमाभली. Jain Education International महत्-भोटु. 21-241914. जीवन=४०, पाएगी. मृत्स्नादिमङ्गलमहौषधिजीवनानि भाटी विगेरे મંગળ, મહાષધિ અને જળ છે જેને વિષે એવાં. पद्मानि ( मू० पद्म) = पद्मा. तत्र त्यां विबुधाः ( मू० विबुध ) - हवे. परिकल्पयन्ति ( धा० कृप् ) -२ये छे. ज्ञानं न चेतरसुरस्य कषायवश्यात् । यादृग् मरीचिरचना हि सहस्ररश्मे स्ताक कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३ अन्वयः इतर- सुरस्य ज्ञानं च कषाय- वश्यात् त्वत्- केवल अनुभष-तेज-तुला न लभेत, हि याष्टक् सहस्र- रश्मेः मरीचि - रचना तादृक् विकाशिनः अपि ग्रह - गणस्य कुतः ? | શબ્દાર્થ स्वत्केवलानुभवतेजतुलां =तारा ठेवण (ज्ञान)३५ अनु ભવના તેજની તુલનાને. लभेत ( धा० लभ )=पाभे. ज्ञानं (मू० ज्ञान ) = ज्ञान, बोध, मनडि. च = पाहपूर्ति३य व्यव्यय. इतर=अन्य. २२ सुर-देव. इतरसुरस्य=अन्य हेवनुं. कषाय = उषाम. वश्यताहार. कषायवश्यात् =पायने वश होवाथी, ૧૬૯ याढक् ( मू० यादृश् ) = वी. मरीचि= २. रचना = २थना, गोठवली. मरीचिरचना = रिणोनी रथना. हि=}भ}. सहस्र= ९०२. रश्मि - प्रि२५. For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy