________________
१२८ पार्श्व-भक्तामरम्
[श्रीपाचબહુવચનને પ્રવેગ કર્યો હોય એમ લાગે છે. અથવા તો પદનો અર્થ ‘પદન્યાસ (પગલું) ३२वाथी ५५ मा समाधान लय छ, भडे 'पदैकदेशे पदसमुदायोपचारः' में सुप्रसिद्धीत छे.
मन्दोऽप्यहं गुंणनिधे ! निजबुद्धिशत्त्या
त्ववर्णनं रचयितुं परमं यतिष्ये । धीरा द्रु(?)वन्ति समरे हि तथाऽबलोऽपि नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५॥
अन्वयः (हे ) गुण-निधे! परमं निज-बुद्धि-शक्तया मन्दः अपि अहं त्वद्-वर्णनं रचयितुं यतिष्ये, हि ( यथा ) धीराः समरे द्व(द्र)वन्ति, तथा अवलः अपि किं निज-शिशोः परिपालन-अर्थ न अभ्येति?।
શબ્દાથે मन्दः (मू० मन्द )-भ..
धीराः ( मू० धीर )-५२भी, रा . अपि-५९].
द्रु(द्र)वन्ति (धा० दु ) होछे. अहं ( मू० अस्मद् ).
समरे (मू० समर )=युमि, समां . गुण-शुष्प
हि भ. निधि- २.
तथा-तेपी शत. गुणनिधे!हे अशाना २.
अबलः ( मू० अबल )=निमा, अ६५ शक्तियाणा. निज-पोतानी.
न-नहि. बुद्धि-भति.
अभ्येति ( धा० इ)-सामे य छे. शक्ति-शतिm.
किं-शु. निजबुद्धिशक्तया पोताना मति- 43.
शिशु-या. वर्णन-२तुति.
निजशिशोः पोताना माना. त्वद्वर्णनं-तारी स्तुतिने.
परिपालन-२क्षण, मयाप. रचयितुं (धा० रच)-स्यवाने. परम-अनुशाभूय अध्यय.
अर्थ-प्रयोन. यतिष्ये (धा. यत् )अयल उरीश,
परिपालनार्थ-२क्षयने भाटे.
પધાર્થ હે ગુણના ભંડાર ! તારી અનુજ્ઞા અનુસાર મારી બુદ્ધિ બળ વડે મન એવો પણ હું તારી સ્તુતિ રચવાને હું પ્રયાસ કરીશ; કેમકે જેમ પરાક્રમી (પુરૂમા ) યુદ્ધમાં દેડે છે તેમ નિર્બળ ( मनुष्य ) ५९] शुं पाताना माना २क्षणार्थ साम। गत। नया :-५
त्वत्कीर्तिकीर्तनविधौ हि मनो मदीयं
हल्लेखतां व्रजति तत्र तवानुभावः । गुञ्जन्ति षट्पदगणाः सुरभौ मदान्धा
स्तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥
*
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org