SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १२८ पार्श्व-भक्तामरम् [श्रीपाचબહુવચનને પ્રવેગ કર્યો હોય એમ લાગે છે. અથવા તો પદનો અર્થ ‘પદન્યાસ (પગલું) ३२वाथी ५५ मा समाधान लय छ, भडे 'पदैकदेशे पदसमुदायोपचारः' में सुप्रसिद्धीत छे. मन्दोऽप्यहं गुंणनिधे ! निजबुद्धिशत्त्या त्ववर्णनं रचयितुं परमं यतिष्ये । धीरा द्रु(?)वन्ति समरे हि तथाऽबलोऽपि नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५॥ अन्वयः (हे ) गुण-निधे! परमं निज-बुद्धि-शक्तया मन्दः अपि अहं त्वद्-वर्णनं रचयितुं यतिष्ये, हि ( यथा ) धीराः समरे द्व(द्र)वन्ति, तथा अवलः अपि किं निज-शिशोः परिपालन-अर्थ न अभ्येति?। શબ્દાથે मन्दः (मू० मन्द )-भ.. धीराः ( मू० धीर )-५२भी, रा . अपि-५९]. द्रु(द्र)वन्ति (धा० दु ) होछे. अहं ( मू० अस्मद् ). समरे (मू० समर )=युमि, समां . गुण-शुष्प हि भ. निधि- २. तथा-तेपी शत. गुणनिधे!हे अशाना २. अबलः ( मू० अबल )=निमा, अ६५ शक्तियाणा. निज-पोतानी. न-नहि. बुद्धि-भति. अभ्येति ( धा० इ)-सामे य छे. शक्ति-शतिm. किं-शु. निजबुद्धिशक्तया पोताना मति- 43. शिशु-या. वर्णन-२तुति. निजशिशोः पोताना माना. त्वद्वर्णनं-तारी स्तुतिने. परिपालन-२क्षण, मयाप. रचयितुं (धा० रच)-स्यवाने. परम-अनुशाभूय अध्यय. अर्थ-प्रयोन. यतिष्ये (धा. यत् )अयल उरीश, परिपालनार्थ-२क्षयने भाटे. પધાર્થ હે ગુણના ભંડાર ! તારી અનુજ્ઞા અનુસાર મારી બુદ્ધિ બળ વડે મન એવો પણ હું તારી સ્તુતિ રચવાને હું પ્રયાસ કરીશ; કેમકે જેમ પરાક્રમી (પુરૂમા ) યુદ્ધમાં દેડે છે તેમ નિર્બળ ( मनुष्य ) ५९] शुं पाताना माना २क्षणार्थ साम। गत। नया :-५ त्वत्कीर्तिकीर्तनविधौ हि मनो मदीयं हल्लेखतां व्रजति तत्र तवानुभावः । गुञ्जन्ति षट्पदगणाः सुरभौ मदान्धा स्तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥ * * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy