________________
ભક્તામરે ]
श्रीलाभविनयगणिगुम्फितम्
૧૨૯
अन्वयः (हे नाथ ! ) मदीयं मनः त्वत्-कीर्ति-कीर्तन-विधौ हृल्लेखतां हि व्रजति, तत्र तव अनुभावः। मद-अन्धाः षट्पद-गणाः सुरभौ गुञ्जन्ति, तत् चारु-चूत-कलिका-निकर-एक-हेतुः।
શબ્દાર્થ कीर्तिीति, मा३.
गण-समूह कीर्तनातन, गुगु-गान.
षट्पदगणाः श्रमराना समूह।. विधि-आर्य.
सुरभी (मू. सुरभि )-वसंतमां. त्वत्कीर्तिकीर्तनविधौ-ताश ४ातिना तनना आर्यने
मद-भ६. विषे.
अन्धाधना. हिमरेपर.
मदान्धा: महांध, महोन्मत्त. मनः (मू० मनस्) मन, चित्त.
तत्ते संमंधे. मदीयं ( मू० मदीय )-भाई.
चारुभना२. हल्लेखतां (मू० हलेखता )-शानपणाने, माधताने.
चूत-मान, मामी. ब्रजति (धा. व्रज्)-पामेछे.
कलिका-भरी, 3. तत्र-तेमा.
निकर-स. तव (मू० युष्मद् )-तारे.
एक-अदितीय, असाधारण. अनुभावः (मू० अनुभाव )-मासस्य, प्रभाव
हेतु-४।२९. गुञ्जन्ति (धा० गुञ् )-गुज२१ ४रे छे. चारुचूतकलिकानिकरैकहेतुः=भनाबर मात्र भर षट्पद-भ्रमर, लभरे।.
- રીના સમુદાયનું અદ્વિતીય કારણ.
પધાર્થ “(હે પરમેશ્વર !) તારી કીર્તિના કીર્તનના કાર્યને વિષે મારું મન જ્ઞાનતાને પામે છે તે તારે પ્રભાવ છે. મદા ભ્રમરોના સમૂહ વસંત (ઋતુમાં ગુંજારવ કરે છે તેમાં મનહર આ-મંજરીના समुदाय३५ असापा२९५ हेतु छ."-६
भास्वत्प्रभानिचयचिन्मयसत्प्रकाशाद्
ध्यानात् तव प्रबलसन्तमसं हृदिस्थम् । दूरे प्रयाति विलयं खलु मोहजातं सूर्याशुभिन्नमिव शार्वरमन्धकारम् ॥ ७॥
अन्वयः (हे नाथ !) तव भास्वत्-प्रभा-निचय-चित्-मय-सत्-प्रकाशात् ध्यानात् मोह-जातं हृदि-स्थं प्रबल-सन्तमसं सूर्य-अंशु-भिन्नं शार्वरं अन्धकारं इव दूरे विलयं खलु मयाति ।
૧૭
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org