________________
१30
पार्श्व-भक्तामरम्
[श्रीपाश्च
શબ્દાર્થ भास्वत्-तेजस्वी.
हृद्-अत:२९, ९८५. प्रभान्ति .
स्था२हे. निचय-समू.
हृदिस्थं-यमा रहे.
दूरे-२थी. चित्-थैतन्य, जान.
प्रयाति (धा. या ) पामे छे. मयअयुरतावा श०६.
विलयं (मू० विलय ) विनाशने. चिन्मय-संपू येत-4.
खलु-४ी. सत्-सु-६२.
मोह (१) भानीय भ(२) मशान. प्रकाश=, ते.
जात (धा० जन् )-उत्पन्न येसुं. भास्वत्प्रभानिचयचिन्मयसत्प्रकाशात्=तेवी - मोहजातं भौथा उत्पन्न येसुं,
તિના સમૂહરૂપ સંપૂર્ણ ચૈતન્યને સુન્દર પ્રકાશ सूर्य-सूर्य, रवि. છે જેને વિષે એવા..
अंशु-रि. ध्यानात् (मू० ध्यान ) ध्यानया.
भिन्न ( धा० भिद् )-मेहाये. तव (मू० युष्मद )-तारा.
सूर्याशुभिन्नं सूर्यनां शिया मेहायेसुं. प्रबल-सत्यत.
इव-भ. सन्तमस-गाढ मसान.
शार्वरं (मू० शार्वर )-रात्रि समाधी. प्रबलसन्तमसं-सत्यत ८ तेभ०४ ॥ मे अज्ञान. | अन्धकारं (मू० अन्धकार )-अधाई.
પધાથ “(હે ઈશ્વર !) મેહથી ઉત્પન્ન થયેલું, હૃદયમાં રહેલું, અત્યંત દઢ તેમજ ગાઢએવું અજ્ઞાન તેરવી કાન્તિના સમૂહરૂપ સંપૂર્ણ ચૈતન્યના સુદર પ્રકાશથી યુક્ત એવા તારા ધ્યાનથી સૂર્યનાં કિરણેથી ભેદાયેલા રાત્રિના અંધકારની જેમ દૂરથી ખરેખર વિનાશ પામે છે.”—૭
ज्ञानं तथाविधमधीश ! न निर्मलं मे __ प्रद्योतयिष्यति गुणस्तुतिशुद्धसङ्गः ? । प्रातर्यथा हरिमरीचियुत(तः) कुशाग्रे
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८ ॥
अन्वयः
(हे ) अधीश! यथा कुश-अग्रे हरि-मरीचि-युतः उदन्-बिन्दुः मुक्ताफल-द्युतिं ननु उपैति, तथा. विधं मे निर्मलं ज्ञानं गुण-स्तुति-शुद्ध-सङ्गः न प्रद्योतयिष्यति ।
શબ્દાર્થ
शे.
शानं (मू० ज्ञान )जानने, साधने. तथाविधं (मू० तथाविध ) तेवी जतना. अधीश ! (मू• अधीश)-डे नाथ ! नम्नलि. निर्मलं (मू. निर्मल ) निर्मण, क.
मे ( मू० अस्मद् )=भा. प्रद्योतयिष्यति (धा द्युत् )%
DIA गुण-गुए. स्तुति-स्तुति, प्रशंसा शुद्ध-शु६, निर्भग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org