SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ભક્તામર] श्रीलाभविनयगणिगुम्फितम् ११ सड़ा-संग, प्रसंग | कुशाग्रेशन अब भाग ५२. गुणस्तुतिशुद्धसः गुएनीप्रसानानि प्रसंग. मुक्ताफल-भौति, भोती. प्रात:सवारे. द्युति-प्रभा, ते. यथा-म. मुक्ताफलद्युति-भौतिकी माने. हरि-सू. मरीचि-रिय. उपैति (धा. इ)-पामेछ. युत (धा० यु)-नेयेस, युक्त. ननु-५२५२. हरिमरीचियुतं( तः)-सूर्यनारिया युत. उदन . कुश- तनु धास. बिन्दु-नि- Ay. अग्र-मागसामाग. | उदबिन्दुः =or g. પદ્યાર્થ હે નાથ ! જવી રીતે કુશના અગ્ર ભાગ ઉપરનું જળનું બિન્દુ સર્યનાં કિરણથી યુક્ત થતાં મૌક્તિકની પ્રજાને પામે છે, તેવી રીતે મારા નિર્મળ જ્ઞાનને (પણ) શું તારા ગુણની સ્તુતિને शुद्ध प्रसंगाशित नहि रे?"-८ दोषानुषङ्गिपरदेवगणानपास्य __ लीनानि योगिहृदयानि त्वयि प्रकामम् । हित्वैव दुष्टजलभूमिमतो भवन्ति पद्माकरेषु जलजानि विकाशभाजि ॥ ९ ॥ अन्वयः दोष-अनुषङ्गिन-पर-देव-गणान् अपास्य योगिन्-हृदयानि त्वयि एव प्रकामं लीनानि (भवन्ति), अतः दुष्ट-जल-भूमिं हित्वा जलजानि पद्म-आकरेषु ( एव ) विकाश-भाञ्जि भवन्ति । શબ્દાર્થો दोष हो५, पण. । हित्वा ( धा० हा )-49/1. अनुषङ्गिन्न-(१) नेयेस, युत; (२) यान. एव-१. पर-भ-य. दुष्ट-हुट, रा. देव-देव, सु२, जल-ज, पाणी. गण-समूह भूमि-भूमि, स्था. दोषानुषङ्गिपरदेवगणान् यी युत सेवा अन्य दुष्टजलमूर्मि-दुष्ट रस-भूभिने. સુરેના સમૂહોને. अतः मेथी रीन. अपास्य (धा० अस् )-२ तने. लीनानि ( मू० लीन )=ीन, मासरत. भवन्ति ( धा० भू)=याय छे. योगिन् योगी. पद्माकरेषु (मू० पद्माकर )-सशरोमी. हृदय-५, संतः३२६. जलजानि ( मू. जलज )-भगा. योगिहृदयानि-योगी-मोना यो. विकाश-विस, भासते. त्वयि (मू० युष्मद् )-तारे विष. भाजनार. प्रकामं अत्यंत. विकाशभाञ्जि-वि।सने मरना२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy