Book Title: Kavya Sangraha Part 2
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१५० पार्श्व-भक्तामरम्
{श्रीपार्थ" किं शर्वरीषु शशिनाऽह्नि विवस्वता वा
युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ ।। निष्पन्नशालिवनशालिनि जीवलोके
कार्य कियजलधरैर्जलभारननैः ॥" ' नाथ ! ' मा क्यनना प्रयोगथा भने 'युष्मन्मुखेन्दुदलितेपु' मा युष्मद् शम्द वापरी रेखा બહુવચનના પ્રયોગથી ઉદ્દભવે છે. પરંતુ આનું સમાધાન કરતાં મહામહોપાધ્યાય શ્રી મેઘવિજયગણિએ "'सुता न यूयं किमु तस्य राज्ञः' इति महाकाव्येषु एकस्मिन्नर्थेऽपि बहुत्वस्य उक्तत्यान्न दुष्टम्" मा प्रमाणे જે ઉલ્લેખ કર્યો છે તે તરફ વિચાર કરે એટલું જ હું અત્ર સૂચવું છું.
भावावभासनपराहतशुद्धबुद्ध्या
निर्णीय तत्त्वमखिलं सकलागमस्य । त्वां विश्वनायकमनन्तसुखानुषक्तं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥
अन्वयः सकल-आगमस्य अखिलं तत्त्वं भाव-अवभासन-पर-अद्भुत-शुद्ध-बुद्धया निर्णीय सन्तः त्वां विश्व-नायकं अनन्त-सुख-अनुषकं ज्ञान-स्वरूपं अमलं प्रवदन्ति ।
શબ્દાર્થ
भाव-(1) पाय%; (२) अभिप्राय. अवभासन- श. पर अत्यंत. अद्भुत-अनुत, माश्न शुद्ध-शु, निमग बुद्धि-भति. भावावभासनपरादभुतशुद्धबुद्धधाला ५२
પ્રકાશ પાડવામાં અત્યંત અદ્દભુત તેમજ નિર્મળ
એવી મતિ વડે, निर्णीय (धानी)निएयरीन, भात्रीशन. तत्त्वं (मू. तत्त्व )-तत्पने. अखिलं ( मू० अखिल)मायुं, समस्त. सकल-स. आगम-शान. सकलागमस्य-सर्व शास्त्र.
त्वां ( मू० युष्मद् )-तने. विश्वगत. नायक-नाय, नाय. विश्वनायकंगना नाय. अनन्त-भा२. सुख-सुम. अनुषक्त ( धा० सङ्ग्)-भासत. अनन्तसुखानुषक्तं मनन्त सुथा यु. ज्ञान-शान, माध. स्वरूप-२५३५, मामा. ज्ञानस्वरूप-शान ले २१३५ रेनु सवार अमलं ( मू० अमल )निम. प्रवदन्ति ( धा० वद् ) छे. सन्तः (मू• सत् )=Hororal.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312