SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १५० पार्श्व-भक्तामरम् {श्रीपार्थ" किं शर्वरीषु शशिनाऽह्नि विवस्वता वा युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ ।। निष्पन्नशालिवनशालिनि जीवलोके कार्य कियजलधरैर्जलभारननैः ॥" ' नाथ ! ' मा क्यनना प्रयोगथा भने 'युष्मन्मुखेन्दुदलितेपु' मा युष्मद् शम्द वापरी रेखा બહુવચનના પ્રયોગથી ઉદ્દભવે છે. પરંતુ આનું સમાધાન કરતાં મહામહોપાધ્યાય શ્રી મેઘવિજયગણિએ "'सुता न यूयं किमु तस्य राज्ञः' इति महाकाव्येषु एकस्मिन्नर्थेऽपि बहुत्वस्य उक्तत्यान्न दुष्टम्" मा प्रमाणे જે ઉલ્લેખ કર્યો છે તે તરફ વિચાર કરે એટલું જ હું અત્ર સૂચવું છું. भावावभासनपराहतशुद्धबुद्ध्या निर्णीय तत्त्वमखिलं सकलागमस्य । त्वां विश्वनायकमनन्तसुखानुषक्तं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ अन्वयः सकल-आगमस्य अखिलं तत्त्वं भाव-अवभासन-पर-अद्भुत-शुद्ध-बुद्धया निर्णीय सन्तः त्वां विश्व-नायकं अनन्त-सुख-अनुषकं ज्ञान-स्वरूपं अमलं प्रवदन्ति । શબ્દાર્થ भाव-(1) पाय%; (२) अभिप्राय. अवभासन- श. पर अत्यंत. अद्भुत-अनुत, माश्न शुद्ध-शु, निमग बुद्धि-भति. भावावभासनपरादभुतशुद्धबुद्धधाला ५२ પ્રકાશ પાડવામાં અત્યંત અદ્દભુત તેમજ નિર્મળ એવી મતિ વડે, निर्णीय (धानी)निएयरीन, भात्रीशन. तत्त्वं (मू. तत्त्व )-तत्पने. अखिलं ( मू० अखिल)मायुं, समस्त. सकल-स. आगम-शान. सकलागमस्य-सर्व शास्त्र. त्वां ( मू० युष्मद् )-तने. विश्वगत. नायक-नाय, नाय. विश्वनायकंगना नाय. अनन्त-भा२. सुख-सुम. अनुषक्त ( धा० सङ्ग्)-भासत. अनन्तसुखानुषक्तं मनन्त सुथा यु. ज्ञान-शान, माध. स्वरूप-२५३५, मामा. ज्ञानस्वरूप-शान ले २१३५ रेनु सवार अमलं ( मू० अमल )निम. प्रवदन्ति ( धा० वद् ) छे. सन्तः (मू• सत् )=Hororal. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy