________________
१५० पार्श्व-भक्तामरम्
{श्रीपार्थ" किं शर्वरीषु शशिनाऽह्नि विवस्वता वा
युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ ।। निष्पन्नशालिवनशालिनि जीवलोके
कार्य कियजलधरैर्जलभारननैः ॥" ' नाथ ! ' मा क्यनना प्रयोगथा भने 'युष्मन्मुखेन्दुदलितेपु' मा युष्मद् शम्द वापरी रेखा બહુવચનના પ્રયોગથી ઉદ્દભવે છે. પરંતુ આનું સમાધાન કરતાં મહામહોપાધ્યાય શ્રી મેઘવિજયગણિએ "'सुता न यूयं किमु तस्य राज्ञः' इति महाकाव्येषु एकस्मिन्नर्थेऽपि बहुत्वस्य उक्तत्यान्न दुष्टम्" मा प्रमाणे જે ઉલ્લેખ કર્યો છે તે તરફ વિચાર કરે એટલું જ હું અત્ર સૂચવું છું.
भावावभासनपराहतशुद्धबुद्ध्या
निर्णीय तत्त्वमखिलं सकलागमस्य । त्वां विश्वनायकमनन्तसुखानुषक्तं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥
अन्वयः सकल-आगमस्य अखिलं तत्त्वं भाव-अवभासन-पर-अद्भुत-शुद्ध-बुद्धया निर्णीय सन्तः त्वां विश्व-नायकं अनन्त-सुख-अनुषकं ज्ञान-स्वरूपं अमलं प्रवदन्ति ।
શબ્દાર્થ
भाव-(1) पाय%; (२) अभिप्राय. अवभासन- श. पर अत्यंत. अद्भुत-अनुत, माश्न शुद्ध-शु, निमग बुद्धि-भति. भावावभासनपरादभुतशुद्धबुद्धधाला ५२
પ્રકાશ પાડવામાં અત્યંત અદ્દભુત તેમજ નિર્મળ
એવી મતિ વડે, निर्णीय (धानी)निएयरीन, भात्रीशन. तत्त्वं (मू. तत्त्व )-तत्पने. अखिलं ( मू० अखिल)मायुं, समस्त. सकल-स. आगम-शान. सकलागमस्य-सर्व शास्त्र.
त्वां ( मू० युष्मद् )-तने. विश्वगत. नायक-नाय, नाय. विश्वनायकंगना नाय. अनन्त-भा२. सुख-सुम. अनुषक्त ( धा० सङ्ग्)-भासत. अनन्तसुखानुषक्तं मनन्त सुथा यु. ज्ञान-शान, माध. स्वरूप-२५३५, मामा. ज्ञानस्वरूप-शान ले २१३५ रेनु सवार अमलं ( मू० अमल )निम. प्रवदन्ति ( धा० वद् ) छे. सन्तः (मू• सत् )=Hororal.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org