Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 380
________________ [३३६] इओ य पहायाए रयणीए रुप्पिणीभवणगएणं वासुदेवेणं परिहियदेवदिन्नहारा तत्थेवोवविट्ठा दिट्ठा जंबवई । भणिया य – 'देवि ! अपुव्वो को वि हारो दीसइ' । जंबवई वि – 'देव ! तुम्ह पसाएणं'ति भणंती कण्हस्स सीहसुमिणयं कहेइ । तओ वासुदेवो भणइ – 'तुज्झ वि पज्जुन्नाणुरूवो पुत्तो भविस्सइ' । बहुमन्निओ य तीए । जाओ य समए । कयं च तस्स संबो त्ति नामं । तहा तेणेव समकालं जयसेणसुबुद्धिणामाणो मंति-सारहीणं पुत्ता जाया । वड्डइ य तेहिं समं संबो देहोवचएणं तहा कलाकलावेण य । इओ य रुप्पिणी ‘पज्जुण्णकुमारं माउलभगिणिं परिणावेमि'त्ति संपहारेत्ता कुंडिणीए णगरीए रुप्पिसगासं गंतूण वेयब्भि णाम भत्तिज्जियं मग्गइ । तओ पुव्ववेराणुबंधं हियए चरेंतेण भणियं रुप्पिराएण – 'नियधूयं डुंबस्स देमि तहा वि न पज्जुन्नस्स' । तओ सा दुक्खिया रुप्पिणी समागया बारवईए । दट्ठण य विमणदुम्मणा पुच्छिया पज्जुन्नकुमारेण – 'अंबि ! किमेवंविहा दीससि ?' तओ रुप्पिणीए साहिओ सव्वो वि रुप्पिवुत्तंतो । तओ कुमारो वि ‘मा विसायं वच्च । वेदभि परिणेत्ता तहा करे[मि] जहा तुज्झ मणोरहा पुज्जंति' त्ति भणित्ता किन्नरसरडुंबरूवा होऊण दो वि पज्जुन्न-संबकुमारा गया कुंडिणीए । अक्खित्तो गीएणं सव्वो वि णयरीलोओ । जाणिया रन्ना हक्काराविया । तओ पणमिऊणुच्छंगधरियवेयब्भि रुप्पिरायाणं कलकंठेण गाइउमाढत्ता । कओ सपरियणो हयहियओ राया । तओ बहुवाडयं(माणयं?) काऊण पुच्छिया रण्णा - 'कुओ समागया ?' तेहिं भणियं - 'सग्गखंडाओ बारवईपुरीओ' । पुच्छिया जायहरिसाए वेयब्भीए - 'जाणह तत्थ पज्जुन्नकुमारं ?' संबेण भणियं - 'पच्चक्खकामदेवं तिलोयचूडामणिं को न जाणइ पज्जुन्नकुमारं ?' तओ सोऊणेवं परोक्खाणुरागेण अच्चंतमुम्माहिया वेयब्भी । एत्थंतरंमि य छुट्टो रायहत्थी महोवद्दवं काउमाढत्तो । न य कोइ वसमाणेउं सक्कइ । तओ दवाविओ रण्णा पडहओ, उग्घोसियं च - 'जो हत्थि वसीकरेइ तस्स राया जं मग्गइ तं देइ' । तओ केणाऽवि अछिप्पंतो पडहओ पत्तो तेसिं समीवं । निवारिओ तेहिं । पारद्धो किन्नसराणुहारी गीयद्धणी । थंभिओ हत्थी । तओ दोहि वि खंधमारुहेत्ता आणीओ आलाणखंभे निबद्धो य । जायं जणस्स अच्छेरयं । जाणियवुत्तंतेण य रण्णा सद्दाविया उंबा भणिया य – 'मग्गह जं भे पडिहाइ' । तेहिं भणियं – 'देव ! सव्वंपि परिपुन्नमम्हाणं । केवलं खिच्चरंधणी णत्थि । ता पसायं काऊण वेयब्भि देह जेण खिच्चरंधगा होइ' । तओ सोउमेयं कुविओ राया । नीसारिया नयरीओ । पज्जुन्नेण भणियं - 'संब ! दुक्खेण जणणीओ एत्थाऽमुक्काओ चिटुंति । ता सिग्धं तहा करेमो जहा वेयब्भि विवाहेत्ता गच्छामो' । एत्थंतरंमि य अत्थमिओ दिवायरो । जाओ चंदोदओ । तओ जोण्हाए संबेण सह कीलित्ता पज्जुन्नकुमारो सुत्ते सव्वंमि वि नयरीलोए उप्पइत्ता पज्जुन्नकुमारुम्माहियाए वेयब्भीए सत्तमवाउक्खंध(?)त्थाए पुरओ रुप्पिणिलेहं समप्पेइ । तओ संभंताए वेयब्भीए वाइओ लेहो भणिओ य लेहारिओ – 'मग्गसु किं देमि ?' तेण भणियं – 'अप्पाणयं चेव देहि । अहं सो पज्जुन्नकुमारो' । तीए भणियं – 'अहो ! सोहणो जाओ खीरखंडसंजोगो । जं रुच्चइ तं करेह' । तओ तत्थेव विज्जाबलेण अग्गि सक्खिणयं काऊण हत्थे कंकणं बंधित्ता परिणीया वेयब्भी । माणिया मणोरमविसएहिं । तओ पभायसमए भणिया कुमारेण - 'जामि अहं संबसमीवे । तए पुण माया-पिउ-परियणेण पुच्छियाए वि न किंचि साहियव्वं जओ तुह सरीरे मए सव्वोवद्दवरक्खा कया चिट्ठइ'त्ति सिक्खवित्ता गओ कुमारो ।

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469