Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 444
________________ [ ४०० ] एत्थंतरंमि इच्छा, सुत्तविद्धस्स बंधुदत्तस्स । जाया नियदंसणाए, [तेण य पियदंसणा भणि] या ॥ ती वि पिया भणिओ, तेण वि पडिवज्जिऊण तव्वयणं । नेह-विहवाणुरूवा, तीए कया गमणसंजुत्ती ॥ छ ॥ श्री ॥ छ ॥ ग्रंथाग्रं १२६०० |छ|| संवत् १४९७वर्षे वैशाखवदि १२ बुधे ॥ अद्येह श्रीस्तम्भतीर्थे महं० मालासुत - सांगालिखितं ॥ छ ॥ श्री ॥ छ ॥ शुभं भवतु ॥ छ ॥ श्री ॥ * ०संजुत्ती – इत्येष शब्दोऽत्र प्रतौ नास्ति, गमण० इत्यत्रैव प्रतिः समाप्यते । अतः द्वितीयभागरूपायाः प्रतेः शब्दोऽयं गृहीत्वाऽत्र लिखितोऽस्ति ।

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469