Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३९९] एएण वि पडिवन्नं, “विज्जाहरलोए(य?)[ठियं] जिणभवणं । पेच्छामु ताव पच्छा, जं भणिहिह तं करीहामो" ॥' इय मंतिउं च तेहिं, गमिएसु दिणेसु कइसु वि सुहेणं । बंधुदत्तं ससयणो, जिणदत्तो भणइ कण्णत्थे ॥ 'अह तुब्भे च्चिय जाणह, कज्जं सगुणं'ति बंधुदत्तुत्ते । कियकिच्चो जिणदत्तो, विहिणा लगणं गणावेइ ।। अमियगई वि छंदिय-मुहं सुणिउं विवाहजोग्गं तु । आउच्छियजिणयत्तो, कएण तो जन्नयत्ताए ॥ चित्तंगयस्स गंतुं, कन्नालंभं कहेइ; तेणाऽवि । तुटेण तस्स दिन्ना, सम्माणिय दुल्लहा विज्जा ॥ तो कहियविवाहदिणो, विसज्जिओ पढममेव अमियगई । बहुविहमप्पाहेउं, कोसंबिं; अप्पणा ताहे ॥ विज्जाहरेहिं सहिओ, पत्तो कोसंबिमेइ उज्जाणे । पाससामि नमंसिय, बइसइ पासगयकयलिगिहे ।। सद्दित्त बंधुदत्तं, सम्माणेउं च सियगयारूढं । जिणदत्तगिहे नेउं, लगणे पियदंसणं विहिणा । परिणावइ; रयणीए, सुइरं तु सुवंति दो वि वासगिहे । गोसे य बंधुदत्तो, कयकिच्चो जाइ जिणभवणे ॥ सक्कावयारनामे, सहिओ चित्तंगएण विहिणा य । वंदित्तु पाससामि, मुणिचंदं गणहरं च तओ ।। दाणाइनिसुयधम्मो, वंदित्तु पुणो वि एइ कोसंबिं । बंधुदत्तस्स सिक्खं, दाउं चित्तंगओ य गओ ॥ रयणगिरिमह वसंते, पत्ते कीलालए विभूईए । कारेइ बंधुदत्तो, रहजत्तं, पाससामिस्स ॥ इय पइदियहं पूर्य, जहोइयं पासजिणवरिंदस्स । कुणमाणो संवच्छर-चउक्कयं निवसिओ तत्थ । एत्थंतरंमि पियदंसणाए जाओ मणोरहसएहिं । गब्भो वयणपविटुं, पेच्छंतीए गयं सुमिणे ॥ कालेण य तीए पिया, भणिओ संजायदोहलाए उ । 'कोसंबिं छणभूयं, ताय ! कुण बंधवाणंदं ॥ काऊण य घोसणयं, देह धणं हुलियमत्थिनिवहमि । तेण वि बी(ती)ए वयणं, तहेव संपाडियं सव्वं ॥

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469