Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३९७]
जलहिमि जाणवत्तं, जइ न विभिज्जतमिह समागमणं । कह होंतममा(ना)गमणंमि कह य धम्मंमि पडिवत्ती ?' ॥ भणिओ य बंधुदत्तो, मुणिपासट्ठिएण खयरनाहेण । चित्तंगएण – 'सुंदर ! साहु कया धम्मपडिवत्ती ॥ साहम्मिओ य इण्हि, अम्हाण तुमं ति जं च ते कज्जं । तं भणसु मोत्तु लज्जं, साहेमो जेण निब्भंतं ॥ किं वा रयणावूरिय-पोएणं नेमि तं निए देसे ? । किं वा देमि मयच्छि ?, विज्जं वा गम(य)णगमणयरिं ?' ॥ तो भणइ बंधुदत्तो, विज्जाहरवयणजणियपरिओसो । 'नत्थि मह किंचि कज्जं, पावियजिणवयणसारस्स ॥ नियदेसो वि य सो च्चिय, जत्थ गुरु-मित्त-बंधवजणो य । नहगामिणी वि विज्जा, जा तम्हं सा ममऽत्थि त्ति । ता तुम्हेहिं सहाऽहं, चिट्ठिस्समिहं'ति वोत्तु तुण्हिक्के । जायंमि बंधुदत्ते, चिंतइ चित्तंगओ 'णेण ॥ न निसिद्धा कण्णा ता, विवाहिउं महइ; तं च विज्जाए । नाउमुवणेमि जीए, घरिणो(णी?)सद्दो थिरो होइ ॥ दटुं च सभज्जमिमं, पडिबुज्झइ जेण बंधुदत्तो वि' । तो घेत्तु बंधुदत्तं, सगिहे चित्तंगओ जाइ ।। अह मज्जिउं च नेवत्थिउं च जिणमच्चिउं विभूईए । कयभोयणाइकिच्चा, जंति पुणो नेमिजिणभवणे ॥ इय पइदियहं जिण-मणि-सेवानिरयाण वच्चए कालो । अह अन्नया य परियण-समक्खमुल्लवइ खयरीसो ॥ 'भो भो ! तुब्भं केणइ, परिब्भमंतेण भारहे वासे । किं दिटुं साइसयं, कन्नारयणं कह वि किंचि ?' ॥ तस्स सहोयरधूया, मियंकलेहा अह मुणियभावत्था । 'तुब्भे किं न वियाणह, जिणयत्तसुयं मम वयंसि ॥ कोसंबितिलयभूयं, कन्नं पियदंसणं ति नामेणं ?। तीए भवणंमि मए, गयाए आयण्णियं चेमं ॥ मणिणा निगदिज्जंतं. जहेस कन्ना सयं जणेऊणं । जिणसासणंमि धन्ना, पव्वज्जं संपवज्जिहिइ' । सोउं चेमं तुट्ठो, खयरवई रहसि पण्णवेउं च । बंधुदत्तं गहाया,-ऽमियगइ-हिमकुंडलाईहिं ॥ विज्जाहरेहिं सहिओ, कोसंबिपुरीए जाइ गयणेणं । धरइ य पुरिमुज्जाणे, ते बाहिं पासभवणड्डे ।।

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469