Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 439
________________ [३९५] 'पुत्तय ! पवरनरेणं, तिवग्गकरणुज्जएण होयव्वं । नियनियकाले फलिया, हवंति एए य कीरंता ।। ता तुज्झ एस कालो, परियण-धम्मत्थमत्थमज्जिणिउं । पुव्वपुरिसज्जिएण, को गव्वो अत्थनियरेण ? ॥ ता गच्छ तुमं पुत्तय !, सिंहलदीवं महाकडाहं वा । विविहगुरुभंडनियरं, घेत्तुं वरजाणपत्तेण' ॥ इअ भणिएण पवज्जिय, पिउणो वयणं तु बंधुदत्तेण । वेलाउलंमि नेउं, भंडस्स भरावियं वहणं । अह जोइसियाइटे, सुदिणे वेलाउलं गओ सपरिवारो । पूजित्तु जाणवत्तं, सुहि-सयणे जणणि-जणए य ॥ नमिऊण बंधुदत्तो, आरूढो जाणवत्तमचिरेण । निज्जामगेहि गरुया, उक्खित्ता नंगरा ताहे ॥ अणुच्च(कू)लपवणवसओ, तत्तो वहणं च सिंहलं दीवं । जलहिमवलंबिऊणं, पत्तं थेवेहिं दियहेहिं ।। अह नवर बंधुदत्तो, सारं घेत्तूण पाहुडुग्घायं । दटुं परियणसहिओ, गओ तहिं सिंहलनरिंदं ॥ भणिओ य - 'देव ! अम्हे, समागया एत्थ लाडदेसाओ । घेत्तूण किंपि भंडं, तुह रज्जं जाणवत्तेण' ॥ रन्ना वि सबहुमाणं, 'तुह भंडं सव्वकालमुम्मुक्कं' । भणिऊण 'मज्झ देसे', विसज्जिओ सो य परितुट्ठो । विक्किणिऊण य भंडं, लहिऊण य हिययइच्छियं लाभं । तद्दीवकोउहल्लेणं, किं(क) पि कालं गमेऊणं ॥ घेत्तूण य पडिभंडं, पवरं; भरिऊण जाणवत्तं च । आउच्छियनरनाहो, धणियं सम्माणिओ तेण ॥ तह य पइदियहपरिचिय-धणिएण नि(पि)अरं व कयनियायारो । आरुहिऊण पयत्तो, वहणं नियदेसमागंतुं ॥ दीवंतराणि तो(वो)लिय, नियदेसासन्नमागयं जाव । तावुत्तरदिसिवद्दल-मुद्धइ[ओ?] जलही वुडहुडेइ ॥ पविसंतजलं दुव्वायडोत्तियं पवहणं विसन्नाणं । संजत्तियाण फुट्टइ, तड त्ति गिरिकडयमब्भिडिउं । तत्तो कहं वि पाविय, तित्थयफलएण जलनिहिं तरिउं । थेवेहिं बंधुदत्तो, जीवियसेसेण दियहेहिं ॥ पत्तो पसिद्धविज्जाहरालउत्तंगरयणगिरिसहियं । नामेण रयणदीवं, समुद्दतीरट्ठियं रम्मं ।।

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469