Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 440
________________ [३९६] दटुं च चूयतरुसंडमंडियं वियडदेसभायंमि । नीससिऊण सदीहं, उवविट्ठो, चिंतइ - 'कहं मे ॥ जाया पावावत्था ?' खणं च चिंतेंतओ वि सो जाओ । सहयारफलसयण्हो, छुहासमं वा दुहं नत्थि ॥ अह मज्जिऊण वावीए, विविहसहयारफलकयाहारो । वीसमिऊण मुहुत्तं, रयणगिरिं तेण उ पवत्तो ॥ थेवदियहेहिं नवरं, उल्लंघेऊण मणहरं दीवं । रयणगिरिं संपत्तो, अमओवमफलकयाहारो ॥ आरुहिऊण य वियडं, कडओवरि मणिसिलायलुच्छंगे । अद्धाणसमकिलंतो, ताहे तत्थेव य निसन्नो ॥ रयणसिहरस्स उवरिं, गीयरवं सोउमह समक्खित्तो । आरूढो आययणं, पेच्छइ वररयणनिम्मवियं । धम्मवरचक्कवट्टिस्स भयवओ तियसनाहनमियस्स । मुणिवइणो पडिमाए, विभूसियं नेमिचंदस्स ॥ तं च पेच्छित्तु तुरियं, मणिमयसोयाणविमलपंतीए । आरुहिऊण पणामं, काउं तत्थेव य निसन्नो । सुरतरुकुसुमाहरणं, दटुं चिंतइ य – 'एस सव्वन्नू । समभावो कहमन्नह, गिज्जइ सुर-सिद्ध-खयरेहिं ।। ताहे पुणो वि नमिउं, नेमिजिणं मुणिवरे य तत्थ ठिए । परमभत्तीए वंदइ, मुणिणो तं धम्मलाभेति ।। उवविठ्ठो य सुविमले, मुणीण पुरओ उ कुट्टिमुच्छंगे । अमुणियदेसागमणं, तं पडिपुच्छेइ जिट्ठमुणी ॥ कहिऊण य सो तेसिं, जायामरणाइ-वहणभंगतं । अप्पणयं वुत्तंतं, मुणिवयणं सोउमाढत्तो ॥ भणिओ य तेण - ‘जीवा, सकम्मपरिणामओ विचित्ताई । सारीर-माणसाई, दुक्खाइं भमंति भुंजंता ॥ तो भे भणामि सावय !, संसारसुहं सुदारुणं मुणिउं । सोक्खनिहाणंमि सया, धम्ममि दढमई कुणसु' । इय भणिओ मुणिवइणा, नमिउं तं भणइ बंधुदत्तो वि । 'जंकायव्वम(मि)याणि, तं मे आइसह; मुणिणो(णा) वि ॥ उवइडे गिहिधम्मे, अणुव्वए गेण्हिडं च सो तुट्ठो । कयकिच्चं मन्नतो, अप्पाणं; भणइ - 'मुणिसीह ! ॥

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469