Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३९३]
धम्मतित्थिगे जहा - 'ऽहं महारयणेहिं देवाहिदेवं(देवपडिमं?) काउकामो । ता तं साहेह' । न य तेसिमेगवक्कया । तओ केणाऽवि भणिओ - 'भावगम्भा देवया जा पारमत्थिगी सा सयं चेवुट्ठिस्सइ त्ति करेहि पणिहाणं । अहिवासेहि रयणमेगग्गचित्तो । छड्डेहि मिच्छा वियप्पे, जेण निच्छओ होइ' । पडिवन्नमणेण । अणुचिट्ठियं । स जाव अट्ठमोववासं करेइ ताव आउट्टा पवयणदेवया । दंसिया तित्थयरपडिमा । साहियमिमस्स वायाए गयणे जहे सा सा पारमत्थिगी देवया जीसे सरूवं सम्मं मुणंति साहुणो'त्ति ।
परितुट्ठो सागरदत्तो । निरूविया [साहवो] । तुद्वेण दिट्ठा(दरिसाविया) उत्तत्तकणगमया भगवओ अरहंतस्स पडिमा । पुच्छिया-ऽणेण साहुणो धम्मं । कहिओ साहूहिं । परिणओ एयस्स । जाओ सावगो । तेहिं सममालोवेइ रयणपडिमावइयरं। जहा - 'को तित्थयरो । केण विहिणा मयेह पइट्ठाविउं जुत्तो ?' साहूहिं भणियं - 'भगवं पाससामी संपयं समुप्पण्णकेवलनाणो पुंडवद्धणविसए विहरइ । ता तं गंतूण पुच्छसु' त्ति गओ सागरदत्तो पुंडवद्धणविसए। दिट्ठो तत्थाऽणेण पाससामी । पूइओ दव्वभावपूयाए । पुच्छिओ रयणपडिमावइयरं । सामिणा वि य समोसरणमुद्दिसित्तु देसिया विसेसओ तित्थयराइसया । साहिओ तित्थयरपडिमापइट्ठावणविही । तओ अणेण जिणुत्तविहिणा तित्थाहिवो त्ति पइट्ठाविओ पाससामी। समयंमि य पुणो अणुसासिऊण सामिणा वि पव्वाविओ सागरदत्तो जहा नवफुल्लमालिओ त्ति । सागरदत्तो त्ति गयं । नवफुल्लमालियकहा भण्णइ -
___ अत्थि मरहट्ठविसए हेल्लूरं नाम था(गा)मं । तत्थ असोगो नाम मालिगो । सो हट्टाओ फुल्लाणि विक्किणित्तु पयट्टो सगिहं । जिणपइट्ठ त्ति पविट्ठो अद्धपहे सावगगिहं । पेच्छिऊण जिणबिंबं निरूविया करंडिया । पत्ताणि नवफुल्लाणि । चडावियाणि पडिमाए । बद्धं पुन्नकम्मं । अइक्कंतो कोइ कालो । ढोइयाऽणेण रन्नो अभिणवा पियंगुमंजरी । तुट्ठो से राया । ठाविओऽणेण सेणिमहंतगो । मओ अहाउयक्खएण ।
उप्पण्णो एलउरे वाणियपुत्तो नवदम्मलक्खसामी सव्वत्थोचियकिच्चकारओ । तओ मओ तत्थेव नवदम्मकोडिसामी सप्पुरिसो जाओ । तओ मओ सुवण्णपहे नयरे नवसुवन्नलक्खसामी सप्पुरिसो जाओ। तओ मओ तत्थेव नवसुवन्नकोडिसामी सप्पुरिसो जाओ । तओ मओ [नव]रयणलक्खसामी जाओ । तओ मओ तत्थेविब्भपुत्तो नवरयणकोडिसामी सप्पुरिसो जाओ । तओ मओ वाडीपुरीए वल्लहनरिंदपुत्तो नवगामलक्खसामी सप्पुरिसो जाओ । तओ मओ तत्थेव जक्खाहिट्टियनवनिहिसामी महाराया जाओ ।
कयाइं च कीरमाणीए महाविच्छड्डेणाऽऽउगंठीए 'कहं ममेरिसी संपन्ना रिद्धि?'त्ति चितंतेण लोगप्पवायओ 'धम्मफलं'ति पुरि(री)ए पवड्ढियं महादाणं । तहा तया धम्मचक्कवट्टि'त्ति कराविया पाससामिपडिमा । तओ 'गुणो भविस्सइ'त्ति समोसरिएण तत्थेव पाससामिणा भणिओ वंदणत्थमागओ राया – 'अणुहूयप्पायं तं तए वीयरागपूजाफलं' । राया भणइ – 'कहं ?' सामिणा वि साह(हि)ए नवफुल्लमालियाइवइयरे संबुद्धो दिक्खिओ रायाऽऽउयसमसेढिं कुणंतो कालं काऊणुववन्नोऽणुत्तरसुरेसु त्ति । नवफुल्लमालिओ त्ति गयं । किंच नवफुल्लमालियकह व्व पासं गया बहुभवट्ठा(?) सुहभावयारी । संपइ पयडिज्जइ बंधुदत्तकहा -
नायउरीए राया, विक्खाओ सूरतेयनामोऽत्थि । तब्बहुमओ य इब्भो, धणवइनामो पिया तस्स ॥ सुंदरि पत्ती [ती]से, पुत्तो सपियामहस्स कयनामो । बंधुदत्तो त्ति सगुणो, रमणीयजोव्वणं पत्तो ।

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469