Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
.............! ३९१]
NNNNNNNNNNNNNNNNNNNNNN
नागराया । दिण्णो य 'अहो विण्णाणाइसओ'त्ति भणमाणेण भयवओ लोएण साहुक्कारो । तमायन्निऊण सुट्ठ विलक्खीहूओ कमढपरिव्वायगो । काऊण य गाढमन्नाणतवो(व) [मरिऊण] समुप्पण्णो मेहकुमारनिकायमझंमि मेहावली(मेहमाली) नाम भवणवासिदेवो । भयवं पि तओ पविट्ठो नयरीए ।
अण्णया य सुहंसुहेणऽच्छंतस्स समागओ वसंतसमओ । तंमि य वसंतसमयजाणावणत्थमुज्जाणपालेणाऽऽणेत्ता भयवओ समप्पिया सरसा सहयारमंजरी । भयवया भणियं – 'भो ! किमेयं ?' तेण भणियं - 'सामि ! बहुविहकीलाविलासनिवासो संपयं संपत्तो वसंतसमओ' । तओ सोउमेवं वसंतकीलाणिमित्तं बहुपुरजण-परिवारसमन्निओ जाणारूढो गओ नंदणवणं । तओ जाणाओ समुत्तरिय निसन्नो नंदणवणपासायमज्झट्ठियकणयमयसिंहासणे । तत्थ य अइरमणीयत्तणओ सव्वओ पलोयमाणेणं दिलृ भित्तीए परमरम्म चित्तं । तं च दट्ठण चिंतियं - 'अहो ! किमेत्थ लिहियं ?' नायं च सम्मं निरूवंतेण जहा - अरिट्ठनेमिचरियं । तओ चिंतिय(उ) पयत्तो – 'धन्नो सोऽरिट्ठणेमी जो लडहविलयावलेवबहुलं विसयसुहमवमन्निऊण कुमारो चेव सकज्जसाहणुज्जुओ जाओ' । एवंविहचिंतावरं च भयवंतं समागंतुं लोगंतियदेवा भणंति 'भयवं! तित्थं पवत्तेहि' । तओ विसयविरत्तचित्तो भयवं पविट्ठो णयरीए । एत्थंतरंमि य अत्थमिओ दिणयरो। निक्खमणमणो य रं(तं) रयणिं गमित्ताऽणुजाणाविओ(य)गुरुजणो पासकुमारो तीसवरि[साऊ] पोसकण्हिक्कारसीए निक्खंतो त्ति । अवि य -
पासो अरिट्ठणेमी, सेज्जंसो समई मल्लिनामो य ।
पुव्वण्हे णिक्खंता, सेसा पुण पच्छिमण्हंमि ।। तओ गओ सामी णयरासन्नसंठियं तावसासमं । तत्थ य अत्थमिओ दिणयरो त्ति कलिऊण तप्पएससंठियकूयासय(सन्न)ठियवडपायवहेट्ठि(8)ओ व(ठि)ओ काउस्सग्गेणं ।
इओ य सो कमढजीवो मेहमाली असुरो अवहिणा नाऊण अत्तणो वइयरं, सुमरिऊण पुव्वभववेरकारणं समुप्पन्नतिव्वामरिसो समागओ जत्थ भयवं । पारद्धा य तेण सीहाइरूवेहिं महोवसग्गा । तेहि य तहा चेवाऽचलियभावं भयवंतं नाऊण 'जलेण चो(बो)लित्ता मारेमि'त्ति संपहारिय पारद्धा तेण विज्जुगज्जिसारा महावोट्ठी । तीए य जलेणं भयवं ताव बोलिओ जाव नासियाविवरं । एत्थंतरंमि य चलियं धरणिंदस्स सीहासणं । तओ तेण पउत्तावहिणा मुणिओ भयवओ वइयरो । समागंतूण [य] तुरियं सामिणा(णो) पायाहो-विहियपउमेण सीसोवरिरइयफणिफणामंडवेण सेससरीरपासेसु विरइयफणिसरीरेण णिवारिओ नीरपूरो । पारद्धं च पुरओ बहुविहाओज्ज-वेणु-वीणा-गीयणिणाएहिं घणनिघोसविधायगं पवरपेक्खणयं । दट्ठण य तं तारिसं महाइसयसंपत्तिं णिच्चलचित्तत्तं च भयवओ गरुयविम्हयणिक्खित्तमाणसो समुवसंतदप्पपसरोऽसुरो मेहमाली पणमिण जिणं गओ णियठाणं । धरणिंदो वि निरुवसग्गं नाऊण [जिणं] थोऊण य गओ सट्ठाणं ।
__पासो सामी वि निक्खमणदिणाओ चउरासीईदिवसोवरि चेत्तकिण्हचउत्थीए संपत्तकेवलो तिसत्तफणि-फणालंछणो वाम-दाहिणपासेसु वइरोट्टादेवी-धरणिंदपज्जुवासिज्जमाणो अरिट्ठणेमितित्थपल्लट्टणेण नियतित्थं पवत्तितो समोसरिओ पुंडवद्धणविसए जत्थ आगओ सागरदत्तोत्ति । सागरदत्तकहा भण्णइ -
___अत्थि पुव्वदेसे तामलित्तीए सागरदत्तो नाम वाणियगो । अच्चंतकलावियक्खणो जाइस्सरणेणं इत्थीविरत्तभावो परिणेउं नेच्छइ । सो किल जम्मंतरे माहणो अन्नासत्ताए विसं दाऊण घारिओ त्ति

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469