Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[ ३८९ ]
कुक्कुडप्पो । तेणाऽवि विंझाडवीए परिब्भमंतेण दिट्ठो चिक्खल्लखुत्तो सो महाकरी । डसिओ कुंभत्थले । तओ सो करी तव्विसवेयणाभिभूओ वि सावयत्तणओ सम्ममहियासित्ता समुप्पन्नो सहस्सारकप्पे देवो । कुक्कुडसप्पो वि समयंमि मरिऊणुप्पन्नो सत्तरसागरोवमाऊ पंचमपुढवि नेरइओ ।
इओ य सो करिदेवो चुओ इहेव जंबुद्दीवे पुव्वविदेहे सुकच्छविजए वेयड्ढपव्वए तिलयानयरीए विज्जुगइविज्जाहरस्स कणयतिलयाए देवीए किरणवेगो नाम पुत्तो जाओ । सो य कमागयं रज्जमणुपालित्ता सुरगुरुसूरिसमीवे पव्वइत्ता जाओ एकल्लविहारी चारणसमणो । अन्नया य आगासगमणेणं गओ पुक्खरवरदीवे । तत्थ य कणयगिरिसन्निवेसे काउस्सग्गट्टिओ विचित्तं तवोकम्मं काउमा ।
इओ य सो कुक्कुडसप्पनेरइओ तओ उव्वट्टित्ता तस्सेव कणयगिरिणो सण्णिवेसंमि जाओ महोरगो । तेण य सो दट्ठूण मुणी संजायकोवेणं दट्ठो सव्वंगावयवेसु । मुणी वि विहिणा कालं काऊण अच्चुयकप्पंमि जंबुद्दुमावत्ते विमाणे जाओ देवो । सो वि महोरगो कमेण कालं काऊण पुणो वि सत्तेरससागरोवमा जाओ पंचमपुढविनेरइओ ।
किरणवेगदेवो वि तओ चविऊण इहेव जंबुद्दीवे अवरविदेहे सुगंधिविजए सुहंकराए नयरीए वज्जवीरियस्स रण्णो लच्छिमईए भारियाए समुप्पण्णो वज्जनाहो नाम पुत्तो । सो वि कमागयं रज्जमणुपालित्ता दिन्नचक्काउहपुत्तरज्जो खेमंकरजिणसमीवे पव्वइओ । तओ विविहतवोविहाणेणं बहुलद्धिसंपण्णो ओ सुकच्छं नाम विजयं । तत्थ य अप्पडिबद्धविहारेणं विहरंतो संपत्तो जलणगिरिसमीवं । अत्थमिए य दिणयरे तत्थेव ठिओ काउस्सग्गेणं । तओ पहायाए रयणीए चलिओ मुणी ।
इओ य सो महोरगनेरइओ संसारं भमिऊण तस्सेव जलणगिरिस्स समीवे भीमाडवीए जाओ चंडालवणयरो । तेण य पारद्धिनिमित्तं निग्गच्छंतेण दिट्ठो पढमं चेव सो मुणी । तओ पुव्वभववेरवसओ ‘अवसउणो’त्ति मन्नमाणेणाऽऽयन्नायड्ढणं काऊण विद्धो बाणेणं । तेण य विहुरीकयदेहो विहिणा मरिऊणुप्पन्नो वज्जनाहमुणी मज्झिमगेविज्जयंमि ललियंगओ णाम देवो । सो वि चंडालवणयरो तं विवन्नं मुणिं दट्ठूण ‘हो हं महाधणुद्धरो’त्ति मन्नमाणो परितोसमुवागओ कालेण मरिऊणुप्पण्णो सत्तमपुढवीए रोरवनरए नेरइओ । इओ य सो वज्जनाहदेवो तओ चविऊण इहेव जंबुद्दीवे पुव्वविदेहे पोराणपुरे कुलिसबाहुस्स रण्णो सुदंसणाए देवीए समुप्पण्णो कणयप्पहो णाम पुत्तो । जाओ य सो कमेणं चक्कवट्टी । अन्नया तेण पासाओवरिसंठिएणं वंदणनिमित्तमागओगइयं नहंमि कुणमाणो दिट्ठो देवसंघाओ । तं च दट्ठूणं विन्नायजगन्नाहतित्थयरागमणो निग्गओ तव्वंदणत्थं । वंदिओ तित्थयरो । उवविट्ठस्स य भगवया कया तस्स भवनिव्वेयजणणी देसणा । तओ वंदित्ता पविट्ठो नगरीए चक्कवट्टी । भगवं पि विहरिओ जहाविहारेणं ।
अन्नया कणयप्पहो चक्कवट्टी भाविंतो तं तित्थयरदेसणं संजायजाईसरणो दट्ठूण अच्चुयाईए पुव्वभवे विरत्तसंसारचित्तो पव्वइओ जगनाहतित्थयरपायमूले । संपत्तो य कयाइ विहरमाणो खीरवणनामाए महाडवीए । ठिओ य तीए खीरमहागिरिंमि सूराभिमुहो काउस्सग्गेणं ।
इओ य सो चंडालवणयरनेरइओ तओ उव्वट्टित्ता जाओ तीए चेव खीरवणाडवीए खीरपव्वयगुहाए सीहो । सो वि भमंतो कह वि संपत्तो तं मुणिपएसं । तओ समुच्छलियपुव्ववेरेणं विणासिओ तेण सो ★ द्वाविंशतिसागरोपमायुः षष्ठपृथ्वीनैरयिको जातः इति त्रिषष्टिशलाकापुरुषचरिते ॥

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469