Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 432
________________ [३८८] तं च तारिसमणायारं पवट्टमाणं नाऊणीसावसविणडियाए वरुणाए साहिओ मरु[भू]इणो । सो वि तीए पडिउत्तरमकाउं 'गामंतरं गच्छिस्सामि'त्ति ताण पुरओ वोत्तूण निग्गओ णियमंदिराओ । तओ पओससमयंमि हाहा(जहा)भूयं कप्पडियरूवं काऊण सरभेएणं कमढं भणइ - 'मम निराहारस्स सीयए परित्ताणत्थं किं पि निवायटाणं देहि । कमढेण वि अविन्नायपरमत्थेणं दयाए भणियं - 'कप्पडिय ! भट्ट ! इह चउरए सच्छंदं निवससु' । तओ तत्थ ठिओ मरुभूई दट्ठण तेसिं सव्वमणायारमसहमाणो वि लोयाववायभीरुत्तणओ अकयपडियारो चेव निग्गंतुमागओ पभाए । तओ गंतु साहियं जहावट्ठियं रण्णो । रन्ना वि कुविएणं समाइट्ठा नियपुरिसा । तेहिं वि वज्जंतविरसडिंडिमो गलोलइयसरावमालो रासहारूढो काऊण फेरिओ सव्वत्था'ऽकज्जकारि'त्ति लोयसमक्खमुग्घोसणाए कमढो । तओ सो तहा विडंबिओ संजायामरिसो वि समुप्पण्णगरुयवेरग्गो गहियपरिव्वायगलिंगो समाढत्तो दुक्करं तवं चरिउं । तं च नाउं समुप्पण्णपच्छायावो मरुभूई खामणाणिमित्तं गओ कमढसमीवं । निवडिओ तस्स चलणेसु । तेण वि सुमरियपुव्वविडंबणावेराणुबंधेणं पायवडियस्सेव मरुभूइणो मुद्धाणोवरि विमुक्का समासण्णदेसट्ठिया घेत्तूण महासिला । तओ मरुभूई तीए पहारेणाऽऽरडंतो कालं काऊण बहु[हत्थिणी]जूहाहिवई समुप्पण्णो [विंझा]डविमि महाकरी । इओ य अरविंदराया कयाइ सरयकाले संतेउरो पासाओवरि संठिओ कीलंतो सरयब्भं सुसिणिद्धं पच्छाइयनहयलं मणोहरं समुण्णयं पुणो तक्खणमेव वाउणा पडिहयं दट्ठण तहेव खणभंगुरसव्वभावभावियसरूवो समुप्पण्णोहिनाणो वारिज्जतो वि परियणेणं दिननियपुत्तरज्जो पव्वइओ ।। अण्णया य सो विहरंतो पयट्टो सागरदत्तसत्थवाहेण सह सम्मेयसेलवंदणत्थं । पुच्छिओ य पणमिऊणं सायरदत्तेणं - 'भयवं ! कहिं गमिस्सह ?' मुणिणा भणियं - 'तित्थजत्ताए' । सत्थवाहो भणइ – 'केरिसो उण तुम्हाणं धम्मो ?' मुणिणा वि कहिओ तस्स दया-दाण-विणयमूलो सवित्थरो धम्मो। तं च सोउं सत्थवाहो जाओ सावओ । वहमाणो य सत्थो कमेण संपत्तो तं महाडविं जत्थ सो मरुभूइकरी । दट्ठण य तत्थ महासरोवरं समावासिओ तत्तीरे । __एत्थंतरंमि य तंमि चेव सरोवरे बहुकरिणीपरिवारिओ जल[पा]णत्थमागओ सो करी । पाऊण य सविलासं जलं विलग्गो पालिसिहरं । पलोइयाइं पासाइं । दट्ठण य सत्थमावासियं धाविओ तव्विणासणत्थं । तं दट्ठण पलाणो सत्थजणो । मुणी वि नाऊणोहिणा सट्ठाणे ठिओ काउस्सग्गेणं । तेणाऽवि करिणा सयलं तं सत्थपएसं दरमलितेण दिट्ठो सो महामुणी । धाविओ तदभिमुहं । समासण्णपएसे य तं पलोएमाणो समुवसंतकोहो लेप्पमओ इव निच्चलो ठिओ । तं च तहारूवं दट्ठण पडिबोहणत्थं मुणी संवरियकाउस्सग्गो भणइ – 'भो भो ! मरुभूइ ! किं न सुमरेसि मं अरविंदनरवई अप्पणो [य] पुव्वभवं ?' तओ सो तं सोउं संजायजाइसरणो पडिओ मुणिचलणेसु । मुणिणा वि सविसेसदेसणापुव्वगं कओ सो सावगो । तओ गओ सट्टाणं करी । एत्थंतरंमि य दट्ठमुवसंतं करि सव्वो जो [पलाणो आसि सो] पुणो वि मिलिओ सत्थजणो । पणिवइऊण य मुणिचलणेसु सबहुमाणं पडिवज्जइ दयाइमूलं सावयधम्मं । तओ कयकिच्चा सत्थ-मुणिणो नियनियवावारनिरया विहरिउं पवत्त त्ति । इओ य सो कमढपरिव्वायगो मरुभूइविणासणेणाऽवि अनियत्तवेराणुबंधो निययाउयक्खए मरिऊणुप्पण्णो

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469