Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 430
________________ [३८६] ANNNNNNNNNNNNA संपयं पुण अमोहं देवदरिसणं ति वरं वरेहि' । राइणा भणियं - 'सविभवसंतुट्ठोऽहं, अत्थस्स महं न विज्जए अंतो ॥ देवा अमोहदरिसी. तेण वरं ते निमग्गामि ॥ चोरिक्का परि(र)दारं, अकालमच्चू य मज्झ रज्जंमि । मा होंतु देव ! एए, अकालवुट्ठी कुवुट्ठी वा' ॥ देवेण भणियं - 'साहु अहो ! सोहणो वरो वरिओ । अण्णं पि वरं मग्गसु' । राइणा भणियं - 'सव्वसत्ताणं गब्भजाणं जहा भासं जाणामि तहा करेहि' । देवेण भणियं – 'अइमहंतो वरो । तहा वि एवं होउ । किंतु जइ तुमं सदं परियच्छिऊण कस्सइ कहेसि ता भे सत्तहा सिरं फुट्टिहिइ' । एवं च भणिऊण गओ देवो नागकुमारो । तओ कइयाइ सो राया बंभदत्तो पसाहणघरे पसाहिज्जए । तत्थेगा घरकोइलि घरकोइलं भणइ - 'एयं राय(इ)णो समालहणं गेण्हिऊणं आणेहि, जेणाऽहं समालहिऊणं दोहलं माणेमि' । घरकोइलेण भणियं - 'किं तए अप्प[भत्तु] एण न कज्जं ?' तओ राइणा तेसिं उल्लावं परियच्छिऊण हसियं । [तं दट्ठण] देवीए भणियं – 'महाराय ! किं तुब्भेहिं हसियं ?' राइणा भणियं - 'न किंचि' । तओ सा निब्बंधण भणइ – 'अवस्सं का(कहे)यव्वं' । राया भणइ – 'न कहिज्जई' । सा भणइ – 'जइ न कहेसि ता मरामि' । राइणा भणियं - 'तमं विवज्जेज्ज वा न वा, अहं पण जइ एयं कहेमि ता नियमा विवज्जामि'। सा न पत्तियइ, भणइ - 'कहेहि, जेण दो वि मरामो' । तओ जाहे न सक्केइ देवीए उव्व(च्च)लिउं ताहे राया मसाणदेसंनि(मि) चियं रयावेऊण भणइ - 'तत्थ गंतूण कहेहामो' । तओ राया बंभदत्तो मज्जिय-पसाहियंगो सह देवीए हत्थिखंधवरगओ निग्गओ पुरवराओ। जणवओ य फूल-फलेहिं चच्चरेसु मिलिओ संलवइ - ‘एस किर राया देवीए किं पि कहिस्सइ, तओ विवि(व)ज्जिही' । इओ य एगो पसुवग्गो चरइ । तत्थ एगा पसू आवन्नसत्ता छगलं भणइ – 'एयाओ जवरासीओ एक्कं जवपूलियं आणेहि, जेणाऽहं च(पू)रामि मम दोहलो(लं)' । सो भणइ - ‘एए जवा राइणो बंभदत्तस्स संतया आसा चारिज्जंति । जइ हं एवं पूलियं गेण्हामि ता मारिज्जामि' । सा भणइ – 'जइ न आणेसि तो मरामि' । सो भणइ - 'मम अन्नाओ भारियाओ भविस्संति' । सा भणइ – 'पेच्छ एस राया भारियाए छंदेण मरइ । तुमं पुण निन्नेहो निप्पिवासो' । सो भणइ – “एस [मुरुक्ख]तुल्लो जो अप्पयं विवाडेइ । मयस्स किं भारिया करिस्सइ ?' पिहकम्मविवागा जीवा' । तओ बंभदत्तराया तेसिं वुत्त-पडिवुत्तयं सोऊणं चिंतेइ – 'अहो ! छगलो सोहणं भणइ । दुक्खं (दुक्खेण?) लद्धं माणुसत्तणं चयंतस्स किं मज्झ भज्जा करिस्सइ ?' तओ तुटेणं निययाभरणं कणगमाला छगलस्स दिन्ना । सा पुप्फमाला य से बद्धा । पच्छा पडिनिवत्तो निययघरं अणुपविट्ठो । भणिया य णेण देवी – 'नाऽहं अप्पयं विवाडेमि'त्ति । । एवं च चक्कवट्टिसुहमणुहवंतो बंभदत्तो कयाइ एगेण बंभणेणाऽऽगंतुं वुत्तो – 'महाराय ! ममेरिसी वंछा, जइ(हा) - चक्कवट्टिभोयणं भुंजामि' । रन्ना भणियं – 'भट्ट ! न मम भोयणं मं चेव मोत्तुं अन्नस्स

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469