Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 431
________________ [३८७] NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN सुहेण परिणमइ' । भट्टेण भणियं - 'धिद्धी तुह रज्जलद्धीए जो भोयणमेत्तं पि दाउं न सक्केसि' । तओ रन्ना णक्खाविएण अणुण्णाओ सो भट्टो, जंवाविओ य नियाहारेण सकुडुबो । तओ तस्स भट्टस्स सपरिवारस्स घरमागयस्स रत्तीए मणागमाहारे तंमि परिणममाणे संजाओ कामम्माहओ । तओ सो भट्रो अगणियमाइ-वह-धीया-भगिणी-भाणिज्जइसंबंधो विहलंघलो परोप्परमकज्जमायरिउमारद्धो । तओ पच्चूसे परिणए तंमि आहारे तहा संबंधत्थो लज्जिओ बंभणो परिवारो य । तओ अण्णोण्णं मुहं दरिसेउमसक्कंता निग्गया नयराओ । चिंतियं च भट्टेण – 'कहमकारणवेरिणा रण्णा अहमेवं विडंबिओ ? ता चिंतेमि किंचि पडिदायं' । ____ तओ अमरिसिएण वणे भट्टेण भमंतेण दिवो एगो अयापालगो वलुहे?ट्ठिओ पंखेरुयाहिं वडपत्ताणं उद्दिट्ठादे] सेसु काणयाइं कुणंतो । तओ भट्टेण 'मह समीहियसाहगो भविस्सइ'त्ति चिंतित्ता भणिओ एसो - 'किमन्नत्थ वि विघायमेवं काउं सक्केसि ?' अयापालेण भणियं – 'जत्थ भणसि' । तओ भट्टेणुवचरिऊण दाण-सम्माणाईहिं तस्स एगंते कहिओ निययाभिप्पाओ । तेणाऽवि पडिवण्णं भट्टस्स । तओ अन्नया राउलाओ निग्गच्छंतस्स कुटुंतरिएणं अयापालगेणं अमोहघाय[ग]त्तणओ एगाए चेव सुहुमगोलियाए तिरिच्छं पक्खित्ताए समकालं चेव पाडियाइं डोहलाई(डोलयाई) । तओ नाऊण कह वि तं बंभणवुत्तंतं बंभदत्तेण संजायकोवेण विणासाविओ सपुत्तबंधवो पुरोहिओ। तहा अण्णे वि बंभणा विणासावित्ता भणिओ मंती – 'एएसिं बंभणाणमच्छीणि थाले काऊण मम पुरओ धरेहि जेणाऽहं तेसिं सहत्थफरिसणेण सुहमप्पणो समुप्पाएमि' । मंतिणा वि णाऊण तस्स पावोदयं ण्हेसाडयरुक्खस्स निच्छल्लियफलाणं थालं भरित्ता तस्स समप्पियं । तओ सो रोद्दपरिणामो ताणि चेव फलाणि बंभणडोलयबुद्धीए हत्थेहिं मदेंतो कइवि दिणाणि सुहमप्पणो उप्पाएइ ! ___ एवं च पालियसत्तवरिससयाउओ बंभदत्तो 'हा कुरुमइ ! कुरुमइ !'त्ति रवंतो मरिऊण सत्तमपुढवीनेरइओ तेत्तीससागरोवमाउगो जाओ त्ति । परियणेण य कालग[ए] बंभदत्तंमि तप्पुत्तो कुरुदत्तो नाम अहिसित्तो रज्जे । सो य बंभदत्तस्स करूमईनाममित्थिरयणं दट्टण संजायाणरागो कामत्थं पत्थेइ । तओ करुमई भणइ - 'न चक्कवटिं मोत्तमन्नो मम संभोगेण जीवई' । तेण] भणियं - 'को पच्चड(ओ)?' तओ तीए पच्चयत्थमाणाविओ जच्चतुरंगमो । फरिसिओ नियहत्थेण । सो य निब्बीजो होऊण झत्ति मओ। तं च दटुं भीओ कुरुदत्तो नियत्तो तस्संभोगाभिप्पायओ त्ति । बंभदत्तचक्कवट्टि त्ति गयं । बंभदत्तचक्कवट्टिपरोक्खा रिट्ठनेमिजिणाओ य अद्धट्ठमवरिससयाहिएहिं तेआसीवरिससहस्सेहिं तेवीसइमो पासजिणो त्ति पासजिणकहा भन्नइ - ___इहेव जंबुद्दीवे भारहे वासे पोयणपुरे अरविंदो नाम राया । तस्स सावओ विस्सभूई नाम पुरोहिओ । तस्साऽणुंधरी नाम भारिया । तीए दो पुत्ता – कमढो मरुभूई य । तेसिं कमेण भज्जाओ वरुणा वसुंधरा य । तेसु य कमढ-मरुभूईसु समत्थीहूएसु विस्सभूई धम्मुज्जुओ कालं काऊण देवलोगं गओ। अणुंधरी वि पइविरहओ वयविसेससोसियसरीरा मया । कमढो वि कयपिउ-माउपेयकिच्चो पुरोहिओ जाओ । मरुभूई वि पाएण बंभयारी धम्मकिच्चुज्जुओ संपन्नो । तस्स य वसुंधरं भज्जं मणोहरजोव्वणुब्भेयं दट्ठण कमढस्स चलियं चित्तं । पयट्टो य तीए सह सवियारमालविउं । सा वि कामविरोहमसहमाणी पासियवीरे रंगो व्व संपलग्गा तेण समं ।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469