Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३८५]
नाणादम-लयगहणं, नाणासावयगणेहिं परियरियं ।।
भीमं मत्तवोअइंमि(?) [पत्तो] एगागिओ अडविं ॥ तओ जाहे दूरमणुपविट्ठो ताहे परिस्संतो आसो ठिओ । तओऽहं तिसापरिगओ उदयं गवेसिउमारद्धो। दिट्ठो य मया नाणाविहजलयर-पक्खिनिसेविओ पउमप्पल-पत्तसंछन्नसीयलजलो पउमसरो । तओऽहं तंमि
उमसरे तं आसं पाणियं पाइत्ता तस्स पउमसरस्स तडसंठियवडपायवे आसं बंधिऊण ओइण्णो पउमसरं । तओ मए [सरसं जलं] पीयं । तेण य मे मणछट्ठाणि इंदियाणि पल्हाइयाणि ! तओ नाणाविहेहिं मज्जणप्पगारेहिं मज्जिऊण उत्तिन्नो पउमसराओ । नवरि पेच्छामि अईवरूविणिं नागवरकन्नगं । तं च दट्ठण अहं चिरं विचिंतेमि -
न सुविणए न लिप्पे, न चित्तकम्मे कहासु य बहूसु ।
दिट्ठा व सुया व मए, अण्णा इयसुंदरा महिला । एवं च जाव तमहं पलोएंतो चिट्ठामि ताव सरोवरतडट्ठियवडपायवाओ समुत्तिण्णो एगो गोणसनागो। तओ सा नागकण्णगा नाइणिरूवं विउव्विऊणं तेण गोणसेण सह संवासं उवगया । तओ मया चिंतियं - 'किं जुत्तं नागपईए कन्नगाए इमिणा असहरिसेण(असरिसेण?) सह संबंधिउं ?' पुणो य मए चिंतियं - 'अहं पुहइपालो । ता मए सविसए दुट्ठाणं निग्गहो सिट्ठपरिपालणा य कायव्वा । न य जुत्तमेएसिं दुरायाराणं मम पुरओ अणायारं आयरिउं' । तओ मया दुवे वि गेण्हिऊणं कसेण ताव ताडिया जाव मे रोसो सीयलाणो । तओ मुक्का दुवे वि जाव न गोणसो न नागिणी । तओ मया चिंतियंतस्स आसपयमग्गाणुसारेणं खंधावारो आगओ । तेण य जयसदं सुणाविउं [वद्धाविओ] । तओऽहं हत्थिण(णो) खंधं विलग्गिऊण खंधावारेण सहिओ समागओ पुरवरं । तं देवि ! एरिसं मया अज्ज वणे दिटुं' ।
तओ सो बंभदत्तो वासघराओ सरीरचिंताए निग्गओ । दिवो य तेण दिव्वाभरणविभूसिओ सरीरपभाए दस वि दिसाओ समुज्जोइंतो नागकुमारो । तओ तेण पणमित्ता भणियं – 'जयउ महारायाहिराओ बंभदत्तो । जा सा नाइणी पउमसरे तुब्भेहिं ताडिया तीसे अहं भत्ता । सा य अज्ज तुब्भेहिं तं अवत्थं पाविया मम सगासं गंतूण रोयमाणी चलणेसु निवडिया भणइ - "सामि ! तुब्भेहिं पभवंतेहिं राइणा बंभदत्तेणं इममेरिसं अवत्थं पाविया" । तओ मया संलत्तं - "किंनिमित्तं तुमं तेण ताडिया ?" तीए भणियं - "सामि ! अहं तुम्ह सयासाओ निग्गया गया भूयरमणाडविं । तत्थ य सहीसहिया जक्खिणिसयासं जामि त्ति संपहारिय तुब्भेहिं जं दिटुं तत्थ पउमसरे हाउत्तिन्ना अस्सावहरिएणं राइणा बंभदत्तेण दिट्ठा । सो य महदंसणे जायवम्महो भणइ - 'मज्झ पत्ती भवसु' । तओ जाहे मया नेच्छिओ ताहे तेणाऽहं तुम्हें णामग्गहणेण कंदमाणी ताव तालिया जाव से सद्धा पूरा । तओ कह वि जीवियावसेसा मुक्का" । तओऽहं तीए वयणं सोउं समुच्छलियरोसपसरो "अहो ! धरणिगोयरो अणप्पजाणओ जो ममं परिभवइ, अज्ज से नत्थि जीवियं"ति भणिऊणं इहाऽऽगओ । तुज्झ य देवीए पुच्छिया(यं) – "किं भे अडवीए अणुभूयं ?" तओ मया चिंतियं – “सुणेमि ताव देवीए किं पि परिकहेइ" । तं च मया सुयं । तं खमउ महाराय ! जं मए तीए [कहणं] सोऊण तुज्झोवरि कोवो गहिओ' ।
राइणा भणियं – 'खमियं मया । [एत्थ] न तुज्झ दोसो जओ इत्थी चवलसहावा मायामयरम्मदलनिम्मविया । जह तीए पडिहासइ तह नच्चावेइ भुयणं पि' । तओ देवेण भणियं - 'महाराय ! एवमेयं ।

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469