Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
भणइ वरधणुमंति
-
'हुआ दासा मिगा हंसा, मायंगा अमरा तहा' ।
पुव्वद्धमिमं सिलोगस्स पत्तालिहियं लंबावित्ता सव्वत्थ कंपिल्लपुरे घोसावेसु जहा - पच्छिमद्धमिमस जो पूरेइ तस्स राया रज्जद्धं देइ' । तहा य कए रज्जलोभेण सव्वलोओ तं घोसिउमाढत्तो ।
एत्थंतरंमि य पुव्वुत्तो चित्तजीवो जो पुरिमतालपुरे इब्भपुत्तो जाओ सो संजायजाईसरणो गहियपव्वज्जो तत्थेवाऽऽगंतूण मणोरमुज्जाणे सुद्धभूभागे निक्खित्तपत्ताइउवगरणो दिण्णकाउस्सग्गो तप्पएसट्ठिएण [आरहट्टिएण] पढिज्जमाणं सिलोगद्धं सोऊण भणइ 'भद्द ! पच्छिल्लमद्धं पढाहि' । तेण भणियं ['न जाणामि' । ता मुणिणा भणियं – ] 'सुणाऽहं साहेमि'
—
-
'एस म्हं छट्टिया जाई विओगीणं परोप्परं' ।
सोउं चेममारहट्टिओ रज्जासाए गओ राउलं । पढिओ संपुन्नसिलोगो । तं जहा 'हुया दासा०' । [तं च सुणिऊण राया ‘लद्धो मे भाय'त्ति हरिसविसेसेण पुणो वि मुच्छं गओ । तओ राइणो एरिसीमवत्थं दट्टं तप्परियणेण] ‘दुरायारस्सेमस्स पढिएणेरिसीमवत्थं सामी पत्तो 'त्ति वोत्तुं चवेडाईहिं आरहट्टिओ ताडिज्जंतो भणइ - न मए एसो सिलोगो पूरिओ । मा मं मारेह' । तओ मज्झत्थजणेणं मोयावेत्ता सो पुच्छिओ - 'भद्द ! केण पुण पूरिओ ?' तेण भणियं 'अरहट्टसमीवे कोइ मुणी समागओ चिट्ठर । तेणेसो सिलोगो पूरिओ' ।
—
[ ३८४ ]
-
-
—
राया वि चंदणरससिंचणाईहिं लद्धचेयणो परियणाओ विन्नायमुणिवरागमवुत्तंतो तण्णेहभत्तिचित्तो सपरिवारो निग्गओ । दिट्ठो य तेणुज्जाणे मुणी । तुट्ठो चित्तेणं । वंदिओ सविणयं । उवविट्ठो तस्स समीवे । तओ मुणिणा पारद्धा धम्मदेसणा । दरिसिया संसारनिग्गुणया । पसंसिओ सिवसुहाइसओ । तओ संविग्गो परिवारो, न उण बंभदत्तो । भणइ य - 'भगवं ! जहा नियसंगमेण तोसिओऽहं तहा रज्जसंविभागेण वि मम संतोसमुप्पायसु । पच्छा भुत्तभोगा दो वि तवं करिस्सामो । जओ तवस्स वि भोगो फलं' । मुणी भणइ - 'जुत्तमिमं वोत्तुं तुम्हारिसाणं परोवगारकरणुज्जयाणं । केवलं दुल्लहं माणुसत्तणं । अणिच्चमाउयं । चंचला लच्छी । परिणामविरसा विसया । ता तुमं संसारासत्ति मोत्तूण सिवसुहे चेव चित्तं कुणसु' । तओ चक्की भइ 'भयवं ! संपत्तसुहच्चारण असंपत्तसुहवंछा महामुद्धजणलक्खणं । ता मा ममेवं आदिससु । जमहं भणामि तं तुमं चेव कुणसु' । तओ वारं वारं एवमुत्तो वि जया न पडिबुज्झइ तदा चिंतियं मुणिणा 'अहो ! एसो संभूयभवे भोगेसु कयनियाणो एत्थ समुप्पण्णो । ता कालदट्ठो व्व असज्झोऽयं धम्मोवएसमंतस्स' । तओ विहरिओ मुणी । कालंतरेण य संपत्तकेवलो सिद्धोति ।
बंभदत्तो वि चक्कवट्टिसुहमणुहवंतो कयाइ अस्सवाहणियाए निग्गओ अस्सेण अवहरिओ महई अडविं अणुपविट्ठो । अस्सो परिस्संतो ठिओ । इओ य तेण पयाणुसारेण खंधावारो आगओ । तेण नीओ सनगरं । रतिं महादेवीए पुच्छिओ 'कह तुब्भे अस्सेण अवहरिया ? किं च भे सुहं वा दुक्खं वा अणुभूयं ?' तओ राया भणइ ‘देवि ! जवणविसयवासिणा पत्थिवेण अस्सो सुंदरो त्ति काउं मम पाहुडो पेसिओ । तओऽहं तं पासिऊण 'अहो ! इमो सोहणो आसकिसोरो, केरिसो पुण जवेणं होज्ज ? 'त्ति चिंतिऊणाऽऽरुहित्ता तं वाहिउं पयत्तो । तओ सो मया जवपरिक्खानिमित्तं कसेण आहओ । सो य मणपवणगामी खंधावारं उज्झिऊणं अडविं अणुपविट्ठो । अवि य
-
—

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469