Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 426
________________ [ ३८२ ] गयणे । निवडियं धरणीए । जाव किर करी तत्थाऽऽलुद्धो ताव दक्खत्तणओ तस्स समारुहिय कंधराए निबद्धमासणं, ताडिओ तिक्खंकुसेण, अभा (प्फा) लिओ कुंभभाए, महुरवयणेहिं मेल्लाविओ मच्छरं करी । तओ समुच्छलिओ साहुक्कारो 'जयइ कुमारो' त्ति पढियं बंदिणा । नीओ खंभट्ठाणं । आगओ तमुद्देसं नगरवई । दट्ठूण य तं अणन्नसरिसचेट्ठियं विम्हिओ भणिउं पयत्तो 'को उण एसो ?' तओ कुमारवइयराभिण्णेण साहिओ वुत्तंतो मंतिणा । तओ तुट्टेण राइणा नीओ नियभवणं । कारविओ मज्जणभोयणाइसमुचियकरणिज्जं । तओ भोयणावसाणे दिण्णाओ अट्ठ कण्णाओ कुमारस्स । सोहणदिण- मुहुत्ते वित्तं पाणिग्गहणं । जहासुहं ठिया तत्थ कइवयदि । — अण्णया एगा महिला आगंतूण कुमारसमीवं भणिउं पवत्ता जहा • 'कुमार ! अत्थि किंचि वत्तव्वं त सह' । तेण वुत्तं 'भण' । तीए वुत्तं 'अत्थि इहेव नयरीए वेसमणो नाम सत्थवाहो । तस्स धूया सिरिमई नाम । सा य मए बालभावाओ आरब्भ पालिया । जा तुमए हत्थिसंभमाओ रक्खिया । तीए हत्थिसंभमुव्वरियाए उज्झिऊण भयं जीवियदायगो त्ति मुणिऊण तुमं साहिलासं पलोइओ । तओ समुप्पण्णो तीए तुज्झोवरि दढमणुराओ । तप्पभिदं च तुमं चेव पलोएमाणी खणमेक्कं ठिया । वोलीणे य हत्थिसंभमे कह कह वि परिजणेणं नीया नियमंदिरं । तत्थ वि न मज्जण - भोयणाइयं देहट्ठि करेइ । केवलं मोणेण अच्छइ । ताहे मए वृत्ता " पुत्ति ! कीस सहस च्चिय असब्भाविणी जाया, जेण मज्झ वि अवहीरेसि वयणं ?" तओ सविलक्खं हसिऊण भणियं तीए " किंमव ( किमंब) ! तुम्हाण वि अकहणिज्जं अत्थि ? किंतु लज्जा एत्थ अवरज्झइ । ता सुव्वउ जेणाऽहं हत्थिसंभमाओ रक्खिया तेण सह पाणिग्गहणं जइ न होइ ता मे अवस्सं मरणं सरणं" । तओ साहिओ मए तीए पिउणो एस वुत्तंतो । तेणाऽवि तुह समीवे अहं पेसिया । ता पडिच्छसु इमं बालियं' । मण्णियं च तेण । पसत्थदिणे वित्तो aare | — - वरधणुणो वि सुबुद्धिणामेणाऽमच्चेणं णंदाहिहाणं कन्नं दाउं कयं वीवाहमंगलं । एवं च दोण्ह वि विसयसुहमणुहवेंताण अइक्कंता केइ वासरा । उच्छलिया सव्वओ तेसिं उत्ती । ओ गया वाणारसिं । तओ बंभदत्तं बाहिं ठविय गओ वरधणू कडयसमीवं । हरिसिओ एसो सबल-वाहणो निग्गओ । समाइच्छिणाऽऽरोविओ हत्थिखंधे । पवेसिओ नियभवणे । कमेण य दिन्ना नियधूया कडयावई णाम अणेगहय - रह - भंडारसमेया । पसत्थदिणे वित्तो वीवाहो । तीए समं विसयसुहं भुंजंतस्स वच्चए कालो । तओ दूयसंपेसणेण समागओ सबल - वाहणो पुप्फचूलो राया, धणुमंती, कणेरुदत्तो अण्णे य चंदसीह-भगदत्तादओ बहवे रायाणो । तेहिं वरधणू सेणावई अभिसिंचिऊण पेसिओ दीहराइणो वरं । पयट्टो अणवरयं गंतुं । एत्थंतरे पेसिओ दीहेण कडगाईण दूओ । निब्भच्छिओ य सो तेहिं । अप्पणावि अणवरयपयाणएहिं गच्छंता पत्ता कंपिल्लपुरं । तओ समंतओ निरुद्धनिग्गम-पवेसं कयं तं । तओ तो दीहराया ‘केत्तियं कालं बिले पविद्वेण अच्छियव्वं ?' ति साहसमवि (व) लंबिऊण निग्गओ जा सम्मुह ताव वेरग्गेण पव्वइत्ता पुन्ना(पत्ता) पवित्तिणिसमा (मी) वे सिट्ठा चुलणी । जायं च महासमरं दोण्ह वि सेन्नाण । तओ भग्गं नियसेन्नं दट्ठूण दीहो काऊण पोरुसं, ‘अण्णहा

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469