Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[ ३८० ] एस बाणो पाविओ' । तव्वयणायण्णणंमि य 'णूणं विणिवाइओ'त्ति परितप्पिऊण गुरुसोयाउलिज्जतमाणसस्स जाया रयणी । पसुत्तो रयणवईए सह कुमारो । एक्कजामावसेसाए य रयणीए सहसा तंमि गामे निवडिया चोरधाडी । सा य कुमारपहारकडुयाविया भग्गा परंमुहा । अहिणंदिओ सयलगामाहिट्ठिएणं गामपहुणा । गोसंमि य आउच्छिऊण गामठक्कुरं तत्तणयसहाओ पत्थिओ रायगिहं । पत्तो जहाणुक्कमेणं ।
तत्थ य नयरबाहिरियाए एक्कंमि परिव्वाययासमे ठवेऊण रयणवइं पयट्टो नयरब्भंतरं । पविसमाणेण य दिट्टं एक्कंमि पएसे विविहकम्मनिम्मियं धवलहरं । तत्थ य दिट्ठाओ दो पवरकन्नाओ । ताओ य कुमारं दट्ठूण पयडियगरुयाणुरागाओ भणिउं पयत्ताओ 'किं जुत्तं तुम्हारिसाण वि महापुरिसाण भत्ताणुरत्तं जणमुज्झिय परिभमिउं ?' तेण वुत्तं – 'को सो जणो ? सच्चं भणह' । ताहिं वुत्तं – 'पसाओ कीरउ आसणग्गहणेण' । तओ निसण्णो । कओ मज्जण - भोयणाइओ उवयारो । तदवसाणे य भणिउं पयत्ताओ
जहा
—
‘महासत्त ! अत्थि इहेव भरहे वेयड्डगिरिदाहिणाए सेढीए सिवमंदिरं नयरं । जलणसिहो राया । तस्स विज्जुसहा नाम भज्जा । तीए अम्हे दुवे धूया जेट्ठो य अम्ह नट्टम्मत्तो भाया । अन्नया अम्ह पिया अग्गिसिहाहिहाणेण मित्तेण समं गोट्ठीए बिट्ठइ जाव ताव पेक्खड़ गयणे अट्ठावयपव्वयाभिमुहं जिणवरवंदणणिमित्तं गच्छंतं सुरासुरसमूहं । तं दट्ठूण राया वि मित्तेण धूयाहि य सहिओ पयट्टो । कमेण य पत्ता अट्ठावयं । वंदिया य तेण विहिणा तत्थ देवा । तओ निग्गच्छंतेण एगस्स असोगण (पा) यवस्स हेट्ठा दिट्ठ चारणमुणिजुयलं । पणमिऊण य ते निसण्णा तयासणे । तओ तेहिं कया धम्मदेसणा तं च सुणिऊण लद्धसम्मत्ताइणो जहागयं पडिगया सुराइणो' ।
—
'तओ लद्भावसरेण भणियं अग्गिसिहमित्तेणं, जहा "भयवं ! एयाण पुण बालियाणं को भत्ता भविस्सइ ?" तेहिं भणियं “एयाओ भाइवहगस्स भज्जाओ भविस्संति" । तओ एयं सुणिय साममुहो जाओ राया । तत्थाऽवसरे वुत्तो अम्हेहिं – “ताय ! संपयं चेव साहियं मुणिहिं संसारवसदच्चं (वासदुक्खं) । अलमम्हाणमेवंविहावसाणेण विसयसुहेणं" । पडिवण्णं च तं ताएणं । एवं च वल्लहयाए भाउणो चत्तनियदेहसुहकारणाओ तस्स चेव ण्हाण - भोयणाईयं देहट्ठि चिंतंतीओ चिट्ठामो । जावऽण्णदिणे अम्ह भाउणा पुण वि भमंतेण दिट्ठा तुम्ह माउलगस्स धूया पुप्फवई णाम कण्णगा । तं च रूयाइखित्तचित्तो हरिउमागओ । तद्दिद्वं(ट्ठि) चाऽसहंतो विज्जासाहणत्थं [गओ] जहा सो त (म) ओ तहा तुब्भे चेव नायवुत्तंता' ।
'ताहे महाभाग ! तंमि तुह- सपुव्वे पासाए संपत्ताओ अम्हे । साहिओ [ पुप्फवईए ] भाइवुत्तंतो । तं च सोऊण सोयनिब्भराओ मुणिभणियमुल्लवंतीओ रोविडं पयत्ताओ । संठवियाओ य महुरवयणेहिं धम्मदेसणाए पुप्फवईए । अण्णं च भणियं ती " सुमरिज्जउ मुणिवयणं । मण्णिज्जउ भाउघायगो भत्ता'' । तमायण्णिय जायाणुरागाहिं मण्णियमम्हेहिं । तओ रहसत्तणओ पुप्फवईए चालियाए सियसंकेयपडागाए अण्णत्थ कत्थइ पउत्थो तुमं । न य नाणाविहगाम - नगराईसु हिंडंतीहिं वि सममंतराइ (य) उदएण जाहे कहिं वि [न] दिट्ठो ताहे विसण्णाओ इहाऽऽगयाओ । तओ अप्पतक्कियहिरण्णवुट्ठिविब्भममेत्थ तुह दंसणं जायं । ता हो महाभाग ! सुमरिऊण पुप्फवइवइयरं कीरउ अम्हाण समीहियं' ।
एयं सुणिय साभिलासं गोसकाले य वृत्ताओ [ताओ]
-
-
मण्णियं कुमारेण । निव्वत्तिऊण गंधव्वविवाहं ठिओ रत्तीए ताहिं समं । 'गच्छह तुब्भे पुप्फवइसमीवं । तीए समं ताव अच्छियव्वं जाव मह

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469