Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 422
________________ [३७८] चिंतेतस्स य 'कहमवगच्छिस्समिमीए भावत्थं ?'ति वरधणुणो बीयदिणे आगया एगा पव्वाइया । सा य पक्खिविऊणऽक्खकुसुमाणि कुमारुत्तिमंगे 'पुत्तय ! वाससहस्साऊ भवसु'त्ति भणंती वरधणुमेगंते नेइ, मंतिऊण य तेण समं किंपि पडिगया । तओ पुच्छिओ कुमारेण वरधणू – 'किमेसा जंपइ ?' सो भणइ - 'एयाए इमं संलत्तं - “जो सो तुम्हाणं बुद्धिलेण करंडंमि हारो पेसिओ, तेण समं लेहो समागओ तस्स पडिलेहं समप्पेह' । मया भणियं - "एसो बंभदत्तरायनामंकिओ दीसइ, ता साहह - को एसो बंभदत्तो ?" तीए भणियं – “सुम्मउ । किं तु न तए कस्सइ साहियव्वं । अत्थि इहेव नयरीए सेट्ठिधूया रयणवई नाम कण्णगा । सा य बालभावाओ चेव अईव मम नेहाणुरत्ता जोव्वणमणुप्पत्ता । दिट्ठा य मए अण्णदिणंमि सा किं पि झायमाणी । तओ गयाऽहं तीए समीवं । भणिया य मए - "पुत्ति ! रयणमइ ! किं चिंतेसि ?" परियणेण भणियं - "बहूहि(णि) दिवसाणि एवमेईए दुम्मणाए" । तओ पुणो पुणो पच्छिया वि मए जाव न किपि साहइ ताव भणियं तस्सहीए पियंगलइयाए - "भयवइ ! एसा लज्जंती न किंपि तुज्झ साहिउं सक्कइ । ता अहं कहेमि । इओ गयंमि कंमिवि दिणे कोड्डत्थमुज्जाणगयाए भाउगस्स बुद्धिलसेट्ठिणो लक्खपणेणं कुक्कुडे जुज्झावेंतस्स कह वि तप्पएसागओ दिट्ठो अपुव्वो को वि वरकुमारो । तं च दट्टणेसा एरिसी जाया" । तं च मए सोऊण लक्खिओ तीए मयणवियारो । भणिया य ससिणे - "पुत्ति ! साहसु सब्भावं" । तओ कह कह वि सब्भावमुवगया भणइ – “भयवइ ! तुमं मम जणणी। ता नत्थि किंपि तुम्ह न कहणीयं । एयाए पियंगुलइयाए जो कहिओ सो बंभदत्तकुमारो जइ मे पई न होइ ता नूणं मरामि" । तओ एयमायण्णिऊण भणिया सा मए - "वच्छि ! धीरा होहि । तहा करिस्सं जहा तुह समीहियं संपज्जिस्सइ" । तओ सा किंचि सत्था जाया । कल्लदिणंमि य हिययासासणत्थं भणिया मए – “वच्छे ! दिट्ठो सो मए बंभदत्तकुमारो" । तीए वि सोउमेयं समूससियहिययाए भणियं - "भयवइ ! तुम्ह पसाएण सव्वं सुंदरं भविस्सइ । किंतु तस्स विस्सासणिमित्तं बुद्धिलववएसेणेमं हाररयणं करंडए पक्खिविऊण पेसे(सिज्ज)इ बंभयत्तनामंकियं चेमं लेहं" । निरोवियं च तं तहा कल्लं मए । ता महाभाग ! तुहेसो कहिओ लेहवइयरो । संपयं पडिलेहं देहि" । मए वि समप्पिओ तीए इमो पडिलेहो - बंभयत्तो वि गुरुगुण-वरधणुकलिओ त्ति माणिउं मणइ । रयणवइं; रयणवई, चंदोत्थियचंदिणीजोग्गा ॥' सोउं चेमं वरधणुसाहियमदिट्ठाए वि रयणवईए जाओ कुमारो तम्मणो । तइंसणसमागमोवायमण्णेसमाणस्स गयाणि कइवयदिणाणि । अण्णंमि य दिणे समागओ बाहिराओ वरधणू संभंतो भणिउं पयत्तो जहा – 'कुमार ! इह नयरिसामिणो कोसलाहिवेण अम्हाण गवेसणणिमित्तं पेसिया पच्चइ[य]परिसा । पारद्धो य नयरसामिणा उवक्कमो त्ति सुम्मइ बहुसो घुणाहुणी' । तओ नाउमेयं वइयरं सागरदत्तेण गोविया दो वि भूमिहरए । समागया रयणी । भणिओ कुमारेण सागरदत्तो - 'तहा कुणसु जहा अम्हे अवक्कमामो' । एयं च आयण्णिऊण रहारोविए काऊण निग्गओ सागरदत्तो । गया थेवं भूमिभागं । तओ अणिच्छमाणं पि कह कह वि नियत्तिऊण सागरदत्तं पयट्टा कुमार-वरधणू । गच्छंतेहिं य नयरीए बाहिं जक्खाययणुज्जाणपायवंतरालपरिसंठिया पहरणसमन्नियरहवरसमीवत्था

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469