Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 420
________________ [ ३७६ ] साहणत्थं । तं च साहित्ता निग्गओ सो महापहावो होहि त्ति मं परिणिस्सइ । अज्जं च किर से विज्जासिद्धी भविस्सइ' । 'कस्स तओ एयं सोऊण बंभदत्तेण पुप्फवईए सिट्ठो तण्णिहणणवइयरो । सहरिसं च भणियं तीए ‘अज्जउत्त ! सुंदरं कयं जं सो दुरप्पा निहओ' । तओ सा तेण गंधव्वविहाणेण विवाहिया ठिओ य कंचि कालं तीए समं । खणंतरेण य निसुओ तेण दिव्वविलयाणं आलावो । पुच्छिया य सा तेण एस सद्दो ?' तीए वृत्तं ‘अज्जउत्त ! एयाओ तस्स तुह वइरिणो नट्टुम्मत्तियस्स भगिणीओ खंडविसाहनामाओ विज्जाहरकुमारीओ तणिमित्तं विवाहोवगरणं घेत्तुमागयाओ । ता तुब्भे ताव अवक्कमह लहुं जाव एयासिं भावोवक्कमं करेमि । जइ तुम्होवरि राओ भविस्सर एयासिं तोऽहं पासा ओवरि रत्तं पडागं चालिस्सामि, अण्णहा सुक्किलं । - - - तओ अवक्कंतो । थेववेलाए य धवलं पडागं तीए चालिउं (यं) दद्धुं सणियमवक्कंतो तप्पएसाओ। पत्तो गिरिवरनिउंजमज्झमि । दिट्ठे च महासरवरं । मज्जिउं जहाविहिं तंमि उत्तिणो उत्तर- पच्छिमतीरेण । दिट्ठा य तत्थ एक्का वरकण्णगा । चिंतियं चऽणेण 'अहो ! मे पुन्नपरिणई जेणेसा दिट्ठिगोयरं गया' । सा वि सिणेहनिब्भरं तं पलोइंती चेव पत्थिया तप्पएसाओ जाव थेववेलाए तीए चेव पेसियचेडीए समप्पित्ता वत्थजुवलयं पुप्फ- तंबोलाइयं च भणियं 'जा सा तए दिट्ठा महसरतीरे, तीए पेसियमिमं, वुत्ता य अहं “हला वणलइए ! एयं महाणुभावं अम्हं तायमंतिणो मंदिरे नेऊण सरीरट्ठि करावेहि" । ता एह तुब्भे' । तओ कुमारो पसाहियालंकिओ गओ नागदेवामच्चमंदिरं । वुत्तो य तीए – 'एस तुम्ह सामिणो सिरिकंताधूयाए पेसिओ, ता सायरं दट्ठव्वो' । मंतिणो तहेव कयं । बीयदिणे नीओ रायसमीवं । तेण अब्भुट्ठेऊण धुरे दिण्णमासणं, पुच्छिओ य वृत्तंतं । भुत्तुत्तरकाले य 'अम्हारिसेहिं तुम्हं न अन्नं विसिट्टं किंचि काउं तीरइत्ति साहिऊण सायरं दिण्णा सिरिकंता कण्णया । पहाणदिणे वित्तो विवाहो । अण्णा कुमारेण पुच्छिया पिया 'किमत्थं मज्झ तं एगागिणो दिन्ना ?' तीए वुत्तं ‘अज्जउत्त! एस अम्हं ताओ बलियदाइयपिल्लिओ इमं विसमं पल्लिं समस्सिओ । एत्थ य नगर - गामाईणि हंतूण दुग्गे पविसइ । सिरिमई य तायस्स पत्ती । तीए चउण्हं पुत्ताणं उवरिं अहं जाया । वल्लहा अ पिउणो । जोव्वणत्था य वुत्ता अहं रण्णा " पुत्ति ! सव्वे विरुद्धा मम राइणो । ता इहट्टियाए चेव जो ते मणोरमो वरो सो कहेयव्वो" । तओ अहं पल्लीओ निग्गंतुं पुरिसे पलोएमि जाव तुमं दिट्ठो पुन्नेहिं, एस परमत्थो' । तओ सिरिकंताए समं विसयसुहं माणेंतस्स [तस्स ] गच्छंति दिणा । — — - अण्णया सो पल्लिनाहो नियबलसमेओ गओ विसयं हंतुमारद्धो । [ कुमारो] वि तेण समं गओ । ताव यदिट्ठो तेण तग्गामबाहिरासन्ने कमलसरंमि सहस च्चिय वरधणू । सो वि तं पच्चरु (हि) नाणिऊण असंभावणीयदंसणं रोविडं पयत्तो संठविओ य तेण । तओ सुहनिसन्नेण पुच्छिओ वरधणुणा कुमारो 'मम परोक्खे किं तए अणुभूयं ?' कुमारेणाऽवि सव्वं सिट्टं । तओ तेण पुच्छिओ वरधणू भणइ 'कुमार! सुव्वउ । तयाऽहं नग्गोहहेट्ठा | तुमं ठविऊण जलट्ठा गओ । तओ दिट्ठ मए महासरं । तंमि य पुड घेत्तूण जलं जाव तुह समीवं पयट्टो ताव सहस च्चिय सन्नद्धबद्धकवएहिं ताडिओ भडेहिं 'रे रे वरधणू ! कहिं बंभदत्तो 'त्ति भणतेहिं । मए भणियं 'न याणामि' । तओ तेहिं दढयरं ताडिज्जमाणेण भणियं मए, जहा 'वक्खे (ग्घेण भक्खिओ' । तेहिं वृत्तं 'दंसेहि तं देसं' । तओ माया - कवडेण

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469