Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[ ३७४ ] चउरंगुलप्पमाण- पडबंधेण सिरिवच्छालंकियं छाइयं वच्छत्थलं । वरधणुणा वि कओ वेसपरावत्तो । पविट्ठा गामब्भंतरं ।
तावय एक्कदियवरमंदिराओ निग्गंतूण दासचेडेण भणिया 'एह, भुंजह', तओ गंतुं तत्थ गउरवेण भुत्तं तेहिं । तदवसाणे य पवरमहिलेगा आगंतूण कुमारुत्तिमंगे अक्खए खिवंती भणइ 'एसो कुमारो इमीए बंधुमईकण्णगाए वरो होउ' । तओ सोउमेयं वरधणू भणइ – 'किमेयस्स तुक्ख (च्छ) बडुगस्स कारणे अप्पाणं खेएह ?' तओ घरसामिएण भणियं 'सामि ! सुम्मउ ! पुव्वं णेमित्तिएण साहियं अम्ह इमाए बालियाए जो पट्टोच्छाइयवच्छो समित्तो भुंजिही भोयणं सो भत्ता होही' । एवं च भणिऊण तंमि चेव दियहे कराविओ तीए पाणिग्गहणं कुमारो ।
जहा
1
-
—
—
बीयदिणे भणिओ कुमारो वरधणुणा 'दूरं गंतव्वं' । तओ बंधुमईए सब्भावं कहिय निग्गया । गच्छंता य मिलिया कप्पडियाणं । तेसिं च मज्झे एगो नेमित्तिओ मिलिओ । तओ सव्वेसि पि मग्गं वहित्ता रत्तीए एगाए देवकुडीए संठियाण सिवा वासइ । तओ तीए सद्दं सोऊण कुमारेण पुच्छिओ सो नेमित्तिओ - 'भो ! किमेसा भणइ ?' तेण भणियं 'एयमेसा भइ इमंमि नईतित्थंमि पूराणीयमडहकडेवरस्स कडीए बद्धं सुवण्णटंकाण सयमेगं चिट्ठइ । तं च कुमार ! तुममागंतु गेण्हाहि । जेण तुज्झ सुवण्णसयं टंकाण मम मडयकडेवरं होइ । हिरण्णमुद्दियं पुण नाऽहमिमं घेत्तुं सक्कुणोमि । तओ सोउमिमं कुमारो कोड्डुओ ते वंचेऊण एगागी गओ तं पएसं । तओ तहेव दट्टु टंके घेत्तूणाऽऽगओ । पुणो सिवाए वासंतीए नेमित्तियं पुच्छइ 'किं भद्देसा संपयं भणइ ?' तेण भणियं ‘चप्फलिया रंडा लगलगइ' । कुमारो 'कहं विय ?' तेण भणियं 'जेणेसा संपयमेवं वासइ कुमार ! तुह टंका जाया, मज्झ
भणइ
पुण मडयं' । तओ कुमारो ठिओ तुसिणीए ।
लक्खियं च वरधणुणा
'नूणमाणीया कुमारेण टंका । परं परिक्खामि किमेसो ससत्तो ? किं वा किविणो ?' तओ पच्चूसे वरधणू भणइ - ‘कुमार ! वच्चह तुब्भे । अहं पुण सुट्टु सूलेण पीडिओ न सकुणोमि पयं पि गंतुं' । कुमारेण भणियं 'मित्त ! न जुत्तमिमं जं तुमं मोत्तुमहं गच्छामि । किं तु मा कोइ एत्थ अच्छंते दीहत्तणओ परियाणिस्सइ । तेण वच्चामो' । तओ नीओ वरधणू कुमारेणेगस्स कुलपुत्तगस्स घरं । समप्पिओ य सरीरकारणं सच्चवेत्ता । तं च टंकसयं पत्थाइनिमित्तं तस्सेव समप्पियं । तओ ससत्तो त्ति नाऊण वरधणू भणइ 'कुमार ! मणागमत्थि विसेसो । मिलिया चेव गच्छामो 'त्ति
निग्गया ।
-
—
-
—
गच्छंता पत्ता दूरं गामंतरं । तत्थ सलिलत्थी वरधणू पविट्ठो लहुमागंतूण भणइ, जहा 'दीहराइणा बंभदत्तस्स सुरंगाए निग्गयस्स सव्वओ पंथा बंधाविय त्ति जणवाओ जाओ' । तओ पयट्टाविओ उम्मग्गेणं । पत्ता महाडविं । तओ कुमारं तिसाभिभूयं वडस्स हेट्ठा ठविडं गओ वरधणू जलट्ठा । ताव य दिणावसाणे दिट्ठो वरधणू जमदंडेहिं विव दीहनिउत्तनरेहिं । हम्ममाणेण य तेण दूरट्ठिएणेव सन्नाए कयाए पलाणो बंभदत्तो। पडिओ य पेच्छ तावसमेक्कं । दंसणमेत्तेणेव तस्स जाया जीवियासा । पुच्छिओ य सो ‘भयवं ! कत्थ तुम्हाऽऽसमो ?' तेण वि कहियं (उं) नीओ कुलवइसमीवं । पणमिओ कुलवई । भणिओ य तेण ‘वच्छ ! कहिं ते आगमणं ? बहुपच्चवायमरणं (ण्णं)' । तओ तेण सव्वमवितहं साहियं । तओ सो भणिओ कुलवइणा जहा ‘ऽहं तुह जणयस्स बंभस्स चुल्लताओ । ता नियं चेव
-

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469