Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३७३]
ANNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN
NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN
तओ बंभराइणो बीयहिययभूएण वरधणु(धणु णामेण मंतिणा अवितहं तु(सु)णियं । तओऽणेण [चिंतियं] जहा – 'जो एवंविहं पि अकज्जमायरइ सो किं बंभदत्तकुमारस्स उदयं इच्छिहि'त्ति चिंतिऊण धणुणा नियपुत्तो एगते भणिओ जहा – 'पुत्त ! एयस्स माया दुच्चारिणी जाया । ता दीहसंतियं रहसि जाणावेहि दुच्चरियवइयरं कुमारस्स' । तहा कह(यं) तेण । तओ कुमारो माउदुच्चरियं मणसा असहमाणो तीए जाणावणानिमित्तं काग-कोइलासंगहणं घेत्तूण अंतेउरमज्झेणं गच्छंतो 'अन्नो वि जो एवं करिस्सइ तस्साऽहं निग्गरं काहामि'त्ति भणइ । तओ अण्णदियहे जच्चहत्थिणीए सह अहमहत्थि घेत्तूण तहेवाऽऽगओ। तओ दीहेण एवं मुणिय भणिया चुलणी - 'अहं कागो, तुम कोइला' । तीए भणियं - 'बालो कुमारो। जं वा तं वा पलवइ' । तओ तेण वुत्तं – 'न एयं अन्नहा । ता मारिज्जउ कुमारो रइविग्घकरो । मि(म)मंमि साहीणे अण्णे तुह सुया भविस्संति' ।
तओ रइमे(मो)हपरव्वसाए एरिसंपि मणसा वि अचिंतणीयं पडिस्सुयमिमीए । भणियं च तीए - 'कह वि तेण उवाएण मारिज्जइ जहा जणाववाओ रक्खिज्जइ' । तेण वुत्तं - 'थेवमिमं कज्जं । कुमारस्स विवाहं करेमो । तहा अणेगखंभपइट्रियं गढनिग्गमपवेसं करेमो जउहरं । तओ विवाहाणंतरं सुहपसुत्तस्स अग्गिदाणेण अलक्खियं कज्जं करेस्सामो'त्ति मंतिऊण पुव्वुत्तपुप्फचूलराइणो धूया वरिया । पारद्धा ए(य) विवाहनिमित्तं सयलसामग्गी ।
इओ य धण(णु)मंतिणा बंभदत्तकज्जावहिएण विण्णत्तो दीहराया, जहा – 'एस मम पुत्तो वरधणू रज्जधुराचिंतणसमत्थो [मंतित्तणं] वहइ, अलं(ह) पुण परलोगहियं करेमि' । तओ तेण कइयवेण भणिओ - 'अलं अण्णत्थ पउत्थेणं । इहट्ठिओ चेव दाणाइणो(णा) धम्मं करेहि' । तं च पडिवज्जिऊण धणुणा गंगातीरे मंडवेसु महई पवा कारिया । तत्थ पंथग-परिव्वायगाईणं पगामं अण्णदाणं दिज्जिउं पवत्तो। दाणमाणोवयारगहिएहि य पच्चइयपुरिसेहिं दुगाउयपमाणा सुरंगा खणाविया जाव जउहरं पत्त त्ति । तहा 'इमेहिं बंभसामिमहं पेच्छामि'त्ति मिसेण दीहं मग्गावित्ता धणुणा बंधाविया पुरओ दो जच्चा बंभरायतुरंगमा । कहिऊण य सव्वं पि वरधणुस्स रहस्सं सयमुवविट्ठो सुरंगाबारनिम्मियंमि मंडवे समाहीए ।
इओ य सा वह विविहनेवत्थ-परियणपरिवुडा संपत्ता पुरवरं । पवेसिया महाविभूईए जाव वत्तं पाणिग्गहणं । तयणंतरं च विसज्जिऊणं जणसमूहं पवेसिओ कुमारो सह वहूए जउहरं । तओ तत्थ वहूसहियस्स आसणोवविट्ठस्स वरधणुसहायस्स विसज्जियासेसपरियणस्स गयं जामिणीजामदुगं । तओ समंता पलीवियं वासभवणं । उच्छलिओ हाहारवो । तओ 'सा रायधूया मम ताएण पच्छण्णं निवाराविया । एसा काइ अण्णा । ता इमाए पडिबंधं मोत्तूण एत्थप्पएसे पण्हिपहारं देह, जेण निग्गच्छामो' । तेण तहा कयं । तओ भेत्तूण तं सुरंगाए निग्गंतूण दुवारदेसं गया ।
इओ य धणुमंतिणा पुव्वमेव पच्चइयपुरिसा सुरंगादेवारदेसे तुरंगमजुयलारूढा धरिया । तेहिं वरधणुस्स संकेओ मिलिओ । आसेसु आरोविया गया । तओ ते पयट्टा गंतुं । गया पन्नासजोयणमेत्तं भूमिभागं । दीहरद्धाणखेएण य निवडिया तुरंगा । पाएहिं चेव गंतुं पयट्टा । पत्ता कोट्ठि(ट्ठगा)हिहाणं गामं । तओ कुमारेण वरधणू भणिओ, जहा - 'मं छुहा बाहइ, दढं परिस्संता अम्हे' । तं तत्थ सो ठवेऊण पविट्ठो गामं । पहावियं घेत्तूणाऽऽगओ । मुंडावियं कुमारस्स सीसं । परिहाविओ कासाए वत्थे ।

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469