Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 421
________________ [३७७] इओ तओ भमंतो गओ तुहासन्नप्पएसं 'पलायसु'त्ति कया तुह सण्णा । मया वि परिव्वायगेणेगेण पुव्वदिन्ना मुहे कया गुलिया । तप्पभावुप्पण्णनिरंतराइसारवेगेण य जाओऽहं मयप्पाओ । तओ मं मोत्तुं गया ते । चिरेण य कड्डिया मुहाओ मया गुडिया । तओ तुमं गवेसिउं पत्तो, न य दिट्ठो । गओ एगं गामं । तत्थ दिट्ठो एगो परिव्वायगो । तेण वुत्तं - "तुह तायस्स अहं मित्तो वसुभागो नाम" । वुत्तं च तेण जहा – “धणू पलाओ, माया य ते मायंगपाडए पक्खित्ता दीहेण" । तओ एयं सोऊण महादुक्खेण अहं गहिओ । गओ कंपिल्लपुरं कावालियवेसं काऊण वंचिउं च मायंगमयहरं अवहरिया माया। तओ एगमि गामे पिउमित्तस्स देवसम्मबंभणस्स घरे मोत्तूण मायरं, तुमं [गवे]संतो इहाऽऽगओ'त्ति । एवं च सुहदुक्खं मंतेंता जाव अच्छंति ताव एक्को पुरिसो आगओ । तेण वुत्तं, जहा – 'महाभागा ! हिंचि हिंडियव्वं । तुब्भमण्णेसणत्थं दीहनिउत्ता नरा इहाऽऽगया' । तओ दो वि लहं वणगहणाओ निग्गंतुं भमंता गया कोसंबिं । तत्थ य नगरीबाहिरुज्जाणंमि दिलृ दोण्हं सेट्ठिसुयाणं सागरदत्त-बुद्धिलनामाणं पणीकाऊण सयसहस्सं संपलग्गं कु[क्कु]डरुण्णं(रणं) । हओ सागरदत्त[कुक्कु] डेणं बुद्धिलकुक्कुडो । पुणो बुद्धिलकुक्कुडेणं हओ सागरदत्तकुक्कुडो । तओ भग्गो सागरदत्तकुक्कुडो बुद्धिलकुक्कुडस्स सम्मुहं कीरमाणो वि नाऽहिलसइ जुज्झिउं ति हारियं सागरदत्तेण लक्खं । एत्थंतरंमि य वरधणुणा भणिया सागरदत्त-बुद्धिला – 'भो ! किमेस सुजाई वि भग्गो कुक्कुडो बीयकुक्कुडाओ । ता पेच्छामि जइ न कुप्पह तुब्भे' । सागरदत्तो भणइ – 'भो महाभाय ! पेच्छ पेच्छ। जओ नत्थेत्थ कोइ मम दव्वलोभो, किंतु अभिमाणसिद्धीए पओयणं' । तओ पलोइओ वरधणुणा बुद्धिलकुक्कुडो । दिट्ठाओ य तच्चलणे निबद्धाओ सुट्ठ लण्हाओ लोहमयसूइओ । लक्खिओ य सो जोयंतो बुद्धिलेण । तओ समीवमागंतुं 'जइ न जंपसि सूईवइयरं ता दाहं तुहद्धलक्खं'ति निहुयं साहियं वरधणुणो। तेणाऽवि 'भो ! निरूवियं मए, परं न किंचि दीसइ'त्ति जंपतेणेव जहा बुद्धिलो न लक्खइ तहा कहं वि लोयणंगुलिसंचारप्पओगओ जाणाविओ सागरदत्तो । तेणाऽवि कड्डिऊणाऽलक्खं पिव सूईओ भेडिओ नियकुक्कुडो। तेण य पराजिओ बीयकुक्कुडो त्ति हारियं बुद्धिलेण वि लक्खं । तओ जाया दोण्ह वि सरिभरी । परितुट्ठो य सागरदत्तो पफुल्लवयणो 'अज्जउत्ता ! गिहं गम्मउत्ति वोत्तुमारोविऊण रहे दो वि गओ नियगेहं । कओचिय[कायव्वो] निच्चं पेच्छइ पीईए । तण्णेहनिजंतियाण य तेसिं तत्थेव ठियाणमन्नयरदिणे आगओ एगो दासचेडो । सद्दिउं चाऽणेण वरधणू नीओ एगते । तओ सूईवइयराजपणे जं ते सुक्खियमासि बुद्धिलेणऽद्धलक्खं तण्णिमित्तमेसो पेसिओ चालीससाहस्सो हारो'त्ति वोत्तुं समप्पिउं च हारकरंडियं गओ दासचेडो । वरधणू वि तं घेत्तूणाऽऽगओ बंभदत्तंतियं । साहियसरूवो य दरिसेइ से । करंडियाओ कड्डित्तु हारं पलोयंतेण य कुमारेण तद्देसमालंबिओ दिट्ठो बंभदत्तनामंकिओ लेहो । पुच्छियं च – 'वयंस ! कस्सेसो लेहो ?' वरधणू भणइ – 'को जाणइ, बहवे बंभदत्तनामगा पुरिसा संति । किमेत्थ चोज्जं?' तओ अवहेरीपरे कुमारे वरधणुणा विहाडिओ लेहो । दिट्ठा य तम्मझंमि इमा गाहा - पेच्छिज्जइ जइ वि जए, जणाण संजोयजणियजत्तेणं । तह वि तुमं चिय धणियं, रयणवड ! मणइ माणेउं ॥

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469