Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
mmmmmmmm........[३८१]
रज्जलाभो होइ' । ‘एवं क(का)हामो' त्ति भणिय गयाओ ताओ । गयासु य तासु जाव पलोइ पासायं ताव न तं धवलहरं नेय सो परियणो । चिंतियं च तेण - ‘एसा विज्जाहरीमाया । अण्णहा कय(ह)मेयं इंदयालविब्भमं ताण विलसियं ?'
तओ कुमारो सुमरिय रयणवई(इं) तयण्णेसणनिमित्तं गओ आसमाभिमुहं जाव न तत्थ रयणवई नेय अण्णो कोइ । तओ 'कं पुच्छामि ?'त्ति अकलिऊण(कलिऊण) पलोइयावं(इं) पासाई, न य कोइ सच्चविओ । तओ तीए चेव वइयरं चिंतयंतस्स खणंतरेणाऽऽगओ एक्को कल्लाणागिई परिणओ पुरिसो । पुच्छिओ सो कुमारेण – 'हो महाभाय ! एवंविहरूव-नेवत्थविसेसा कल्लदिणे अज्ज वा दिट्ठा काऽवि एत्थाऽबला ?' तेण भणियं – 'कल्लं सा मए रुयंती दिट्ठा अवरण्हवेलाए । गओ य तीए समीवं । पुच्छिया य सा मए – 'पुत्ति ! काऽसि तुमं ? कुओ वा समागया ? किं वा सोयकारणं ? कहिं वा गंतव्वं ?' तओ तीए किंचिकहियंमि पच्चभिन्नाया भणिया य - 'मह च्चिय दोहित्ती तुमं होसि' । मुणियवुत्तंतेण य मया तीए चुल्लपिउणो गंतूण सिटुं । तेण वि जाणियविसेसा सायरं पवेसिया नियमंदिरं । अण्णेसिया सव्वओ तब्भे । न य कहिचि दिदा । ता संपयं पि संदरमणट्रियं जमागया' । एवं चाऽऽलविऊण नीओ तेण कुमारो सत्थवाहमंदिरं । कयसव्वोवयारस्स य रयणवईए सह वित्तं पाणिग्गहणं । तओ तीए सह विसयसुहमणुहवंतो चिट्ठइ ।
अण्णया य वरधणुणो दिवसओ त्ति पयप्पियं भोज्जं । भुंजंति बंभणाइणो । जाव सयं चेव वरधणू जे(ज)णियबंभणवेसो भोयणनिमित्तमागओ । भणिउं पयत्तो जहा - 'भो ! साहिज्जउ तस्स भोज्जकारिणो जहा - जइ मज्झ भोयणं पयच्छह ता तस्स परलोयवत्तिणो वयणोदरंमि उवणमइ' । सिद्रं च तेहिं समागंतण कमारस्स । विणिग्गओ कमारो । सहरिसं पलोइओ सो कमारेण पच्चभिण्णाओ य । आलिंगिउं पविट्रो मंदिरं । निव्वत्तमज्जण(णो) भोयणावसरंमि य पुच्छिओ तेण वरधणू णिययपउत्तिं साहिउं पयत्तो । जहा -
_ 'तीए रयणीए निद्दावसमुवगयाण तुम्हाणं पिट्ठओ धाविऊण निविडकुडंगंतरट्ठियतणुणा एक्केण चोरपुरिसेण पहओ बाणेण । पहारवेयणाए परायत्तत्तणुओऽहं निवडिओ महियलंमि । अवायभीरुत्तणओ न साहियं तुम्हं । वोलीणो रहवरो तमंतरालं । अहमवि परिनिविडतरुयरं(गणं)तरालमज्झेण सणियं सणियमवक्कममाणो कह कह वि संपत्तो तं गामं जत्थ तुम्हे निवसिया । साहिया य तग्गामाहिवइणा तुम्ह पउत्ती। समुप्पण्णहिययतोसो य पउणपहारो भोयणपत्थणाववएसेण समागओ इहइं जाव दिट्ठा तुम्हे' ।
एवं च सहरिसमवि(णु)रत्तचित्ताणं जंति दियहा । अण्णया य मंतियं परोप्परं बंभदत्त-वरधणूहिं जहा – 'केत्तियं कालं कापुरिसगारेहिं अच्छियव्वं ?' एवं च चिंतेंताणं निग्गमोवाओस्सुयाणं समागओ महुमासो। तंमि य पयत्ते मयणमहूपयत्ते निब्भरे कीलारसे कीलंतेसु विविहकीलाहिं तरुणनर-नारीसत्थेसु अतक्कियं चेव मयपरव्वसो गालियोंठो निरंकुसो वियरिओ रायहत्थी । समुच्छलिओ कलयलो । भग्गाओ कीलागोट्ठीओ। एवं च पत्ते हल्लोहलए एक्का बालिया नवजोव्वणरमणीया भयवेविरंगी पलायंती सरणं विमग्गमाणा पडिया करिणो दिट्ठिपहं । तओ उल्लसिओ हाहारवो । कूइयं से परियणेण ।
एत्थंतरे दरगहियाए तीए पुरओ होऊण हक्किओ कुमारेण करी । मोयाविया एसा । सो वि करी तं बालियं मोत्तूण रोसवसविस्थारियलोयणो पसारियथेर(व)करो तड्डवियकन्नो झत्ति तदभिमुहं पहाविओ । कुमारेणाऽवि संपिडिय उवरिल्लं पक्खित्तं तदभिमुहं । तेणाऽवि निब्भरामरिसपराहीणेण घेत्तुं तं पक्खित्तं

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469