Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 423
________________ [३७९] दिट्ठा एक्का पवरमहिला । तओ तीए सायरमब्भुट्ठिऊण भणियं – 'किमेत्तियाओ वेलाओ तुम्हे समागया?' तं च सोउं कुमारो भणइ - 'भद्दे ! के अम्हे ?' तीए भणियं - 'सामि ! तुम्हे बंभदत्त-वरधणुणो' । कुमारो भणइ – 'कहमेयमवगयं ?' तीए भणियं – 'सुम्मउ । इहेव नयरीए धणपवरो नाम सेट्ठी । तस्स धणसंचया नाम भज्जा । तीए अहमट्ठण्डं पुत्ताणमुवरि धीया जाया । अइक्कंतबालभावाए य मझं न रुच्चइ कोइ पुरिसो । तओ जक्खमिममाराहिउमाढत्ता । जक्खेणाऽवि मह भत्तितुतॄण पच्चक्खेण होउं भणिया जहा - 'वच्छे ! तुह भविस्सचक्कवट्टी बंभदत्तकुमारो पई भविस्सइ' । मए भणियं - "कहं मया सो नायव्वो?" जक्खेण भणियं – “पयट्टे बुद्धिल-सागरदत्ताणं कुक्कुडजुज्झे जो दिट्ठो तुहाऽऽणंदं स(ज?)णेही सो नायव्वो बंभदत्तो'"त्ति । साहियं च मे तेण जं किंपि कुक्कुडजुज्झकालाओ वरधणुसहायस्स सामि ! तुहेह वित्तं जं च जहा मए हारपेसणाइ किच्चमेवमायरियं [तं तु तुब्भे जाणेह च्चिय] 'त्ति । सोउं चेमं साणुरागो कुमारो समारूढो तीए सह रहवरं । पुच्छिया य सा – 'कओहुत्तं गंतव्वं ?' रयणवईए भणियं - 'अत्थि मगहापुरंमि मह पिउणो कणिट्ठभाया धणसत्थवाहो नाम सेट्ठी । सो य मुणियवइयरो तुम्हमहं च समागमणं सुंदरं मण्णिस्सइ । ता ताव तत्थ गमणं कीरउ । तदुत्तरकालं जहिच्छा तुम्हाणं' । तओ रयणवईवयणेण पयट्टो तदभिमुहो कुमारो । कओ य वरधणू सारही । गामाणुगामं च गच्छमाणं(णा) निग्गया कोसंबिजणवयाओ । पत्ता गिरिगहणमेगं । तत्थ य कंठ(ट)य-सुकंटयाहिहाणा दुवे चोरसेणावइणो । ते य दट्ठण पहाणरहं विभूसियमित्थीरयणं च अप्पपरिवारत्तणओ सण्णज्झिऊण पयत्ता पहरिठं । कमारेणाऽवि विविहभंगेहिं पहरंतेण जित्ता ते पलाणा दिसोदिसिं । तओ पणो वि रहवरारूढो चलिओ कमारो । भणिओ वरधणणा - 'कमार ! दढं परिस्संता तुब्भे । ता मुहुत्तमेत्तं निद्दा तु(सु)हमेत्थेव रहे सेवेह' । तओ रयणवईए सह सुत्तो कुमारो जावऽच्छइ ताव गिरिनइमेगं पाविऊण थक्का तुरंगमा । तओ कह वि पडिबुद्धो कुमारो उढिओ वियंभमाणो । पलोइयाई पासाइं । न दिट्ठो वरधणू । 'पाणियणिमित्तमोइण्णो भविस्सइ'त्ति कलिऊण सद्दिओ ससंभमं । पडिवयणमलभमाणेण य परामुसियं रहधुरग्गं । दिटुं च तं बहललोहियालिद्धं । तओ 'वावाइओ वरधणु'त्ति कलिऊण 'हा हओऽम्हि'त्ति भणमाणो निवडिओ रहुच्छंगे । पुणो वि लद्धचेयणो 'हा भाइ ! वरधणु !'त्ति भणमाणो पलावे काउमाढत्तो कह कह वि संठविओ रयणवईए । तं भणइ जहा – 'सुंदरि ! न नज्जइ फुडं किं वरधणू मओ किं वा जीवइ ? ता अहं तदण्णेसणत्थं पच्छओ वच्चामि' । तीए भणियं - 'अज्जउत्त ! न एस अवसरो पच्छा वलियव्वस्स । कुओ ? जेणाहमेगागिणी । घोरसावयाईहिं य भीममिममरण्णं । अन्नं च, इह नियडवत्तिणा वसिमेण भवियव्वं । जेण परिमलिया कुस-कंटया दीसंति' । तओ तहेव पडिवज्जिऊण तीए सह पयट्टो मगहाविसयाभिमुहं कुमारो । पत्तो य तव्विसयंवि(मि) ठियं एक्कं गामं । तत्थ य पविसमाणो गामसहामज्झठिएणं दिट्ठो गामठक्कुरेण । दंसणाणंतरमेव 'न एस सामन्नो'त्ति कलिऊण सोवयारकयपडिवत्तिणा पूइउं नीओ नियघराभिमुहं । विदिण्णो आवासो । सुहनिसण्णो य भणिओ तेण कुमारो जहा – 'हो महाभाय ! गाढमुव्विग्गो विय लक्खिज्जसि' । कुमारेण भणियं - 'मज्झ भाया चोरेहिं सह भंडणंमि न नज्जए किमवत्यंतरं पत्तो । ता मए तयन्नेसणनिमित्तं तत्थ गंतव्वं' । तेण भणियं – 'अलं खेएण । जइ इहाऽडवीए भविस्सइ तो लभिस्सामो'त्ति भणिऊण पेसिया निययपुरिसा। गयपुत्ता(पुणरा)गएहिं सिटुं तेहिं जहा - 'न अम्हेहिं कोइ कहिं वि सच्चिओ । केवलं पहारनिवडिओ

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469