Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३८३]
वि न मोक्खो अत्थि'त्ति कलिऊण समुहमुवट्टिओ । तओ तं पेक्खिऊण बंभदत्तो संधुक्कियकोवानलो चलिओ तदभिमुहं । लग्गमाओहणं । तओ बाणाईहिं विविहं पहरिऊण मुक्कं बंभदत्तेण चक्कं । तेण य दीहराइणो छिन्नं सीसं । तओ 'जयइ चक्कवट्टि'त्ति उच्छलिओ कलयलो । सिद्ध-गंधव्वेहिं मुक्का कुसुमवुट्ठी, वुत्तं च जहे-'स बारसमो चक्कवट्टी उप्पण्णो'त्ति । तओ जणवएण नागरिगलोएण य अभिनंदिज्जमाणो पविट्ठो निययमंदिरं । तओ पारद्धो सयलसामंतेहिं महाचक्कवट्टिरज्जाभिसेओ ।
एत्यंतरंमि य बंभदत्तस्स पुव्वं हिंडीए हिंडंतस्स एक्को कप्पडियबंभणो बहूसु आवईसु अवत्थासु य सव्वत्थ सहाओ आसि । सो य निव्वर्सेतो बंभदत्तेण भणिओ - 'जया बंभदत्तं संपत्तरज्जं सुणसि तया समागंतव्वं' । तओ सो सोऊण संपत्तरज्जं बंभदत्तं, समागंतुं बारट्ठिओ ओलग्गिउमाढत्तो । न य सो पवेसं लहइ । इओ य बारससु संवच्छरेसु निवत्ते रज्जाभिसेए बाहिं निग्गओ बंभदत्तचक्कवट्टी । तओ सो कप्पडियभट्टो चिंतेइ - 'कहमेयं जाणाविस्सामि ?' तओ झत्ति समुप्पन्नबुद्धी बहुगाओ जरखेडियाओ दीहवंसग्गबद्धाओ काऊण चिंधवाहएहिं सह पुरओ पहाविओ । तओ रन्ना दट्ठण भणियं – 'अपुव्वो कोइ एसो चिंधो' । तओ भणियं पासपरियणेण – 'देव ! कोइ एसो बारससंवच्छरिओ ओलग्गओ न नज्जइ' । तओ हक्काराविओ रण्णा । पच्चभिजाणित्ता य भणिओ - 'राउले समागच्छेज्जसु'। तओ तेण भणियं - 'को मम तत्थ पवेसं दाही ?' तओ रण्णा भणिओ पडिहारो, जहा - 'एसो भट्टो अखलियदुवारो कायव्वो' ।
___ तओ कमेण राउलंमि संपत्ते बंभदत्ते दिन्नत्थाणे समागओ कप्पडियभट्टो । तओ तं दट्ठण कओचियकिच्चो चक्की चिंतेइ – 'एसो वराओ मम सह-दक्खसहि(साहे)ज्जगो आसि । संपयं तहा करेमि जहा न सीयइ' । तओ सो भणइ – 'भट्ट ! भण, किं देमि ?' तओ तेण 'डोड्डो'त्ति काउं जिब्भालंपडेण भणियं - 'अप्पणो भोयणं धुरे दाऊण सव्वंमि भरहखेत्ते भोयणं दवावेहि' । तओ चक्की भणइ - 'किमेरिसं तुच्छं तए मग्गियं ? अण्णं पि गाम-देसाइयं मग्गसु, जेण रज्जसुहमणुभवसि' । भट्टो भणइ - 'किं मम एत्तिएणाऽऽरंभेण ?' तओ चक्किणा – ‘एवं होउ'त्ति पडिवज्जिय पढमदिवसे नियसरसरसोईए जैवावेत्ता वत्थजुयलयं दीणारं च दक्खिणाए दाऊण कमेण सो सव्वत्थ भुंजाविउमाढत्तो ।
तओ सो चक्किकमेण सामंत-मंतिहराईसु भुंजमाणो वि चक्किरसोइसमं रसमणासाएंतो चिंतेइ - 'दुट्ठ मे कयं जं न चक्किघरे चेव भोयणं पत्थियं । तो संपयं पि तुरियं होऊण भोयणवारएहिं सव्वं पि भरहखेत्तं नित्थारेमि जेण पुणो वि तत्थ भुंजामि' । एवं च सो भट्टो अणेगगाम-नगर-कुलकोडीसु भुंजतो चेवाऽपुण्णमणोरहो कालं गओ त्ति ।
___ सत्तधणूसियसरीरो य बंभदत्तचक्कवट्टी साहियछक्खंडभरहो मेलियपुप्फवईपमुहचउसट्ठिसहस्संतेउरो तप्पहाणकुरुमई-नामित्थीरयणो वरधणूवरि सव्वारोवियरज्जभारो सुहंसुहेण गमेंतो दिणाणि कयाइ विन्नत्तो नडेण, जहा – 'महाराय ! अज्ज महुयरीगीयं नाम नट्टविहिं दंसइस्सामि' । तेण वुत्तं – ‘एवं होउ' । तओ अवरण्हसमए पारद्धो नच्चिउं । एत्थंतरे दासचेडीए सयलु(लउउ)कुसुमसमिद्धं बंभदत्तस्स कुसुमदाममोग्गरमुवट्ठवियं । सगीयं च नट्टविहिं सच्चविंतस्स तस्स 'कस्सेवंविहा नाडयविही मम सपुव्व ?' त्ति चिंतितस्स 'सोहम्मे पउमगुम्मे विमाणे दिठ्ठपुव्व'त्ति सुमरियपुव्वभवो गओ मुच्छं । पडिओ भूमीए । तओ पासपरिवत्तिणा सामंतलोएण सरसचंदणालित्तो सत्थीहूओ विसेसेण सुमरियपुव्वभवभाइवइयरो तयण्णेसणत्थं रहस्सं गोविंतो

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469