Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 419
________________ [३७५] आसमपयं तुम्ह । जहासुहं चिट्ठ' । एवं च नाऊण तस्स चित्ताभिप्पायं अच्छिउं पयत्तो । ताव य समागओ जलयकालो । तम्मि य सो अज्जएण सयलाओ धणुव्वेयाइआओ महत्थविज्जाओ गुणाविओ । अण्णया सरयसमयंमि फल-कंद-मूल-कुसुम-समिहाण निमित्तं रन्नपरिसरे गच्छंतेसु तावसकुमारेसु सो वि कोऊहलेण निरुब्भंतो [वि] कुलवइणा गओ रन्नं । तत्थ य सरसफल-कुसुमसमिद्धाइं वणाई पलोयंतेण दिट्ठो कुमारेण करी । कओ य तं पइ गलगज्जियरवो । तओ अणुमग्गेण चलिओ करी तयभिमुहं । तओ तेण तस्स पुरओ विंटलीकाऊण पक्खित्तमुत्तरीयं । तेण वि तक्खणं चेव सुंडाए गहिय खित्तं गयणे । जाव य कोहंधो जाओ ताव तेण छलिऊण दक्खत्तणओ गहिओ । तओ नाणाविहकीलाए परिस्सम नेऊण मुक्को करी । तओ पयट्टो गंतुं पडिपहेणं, मूढपुव्वावरदिसाभागो इओ तओ परिभमंतो पेच्छइ गिरिनइतडसण्णिविट्ठ पुराणपडियभवणखंडभित्तिमित्तोवलक्खिज्जमाणं जिण्णपुरवरं । तदंसणंमि य जायकोऊहलो दिसि दिसि निहित्तदिट्ठी पलोइंतो पेच्छइ पासपरिमुक्कखेडयखग्गमेक्कं वियडवंसकुडंगं । तं च घेत्तूण कोउगेण खग्गं तेण परिक्खणत्थं तंमि वंसकुडंगे [पहरियं] । एक्कप्पहारेणेव निवडिया वंसमुट्ठी। वंसंतरालट्ठियं च निवडियं दरफुरंतोट्ठउडं एक्कं मणोहरायारं सिरकमलं । दटुं च तेण ससंभंतेण 'हा धिरत्थु मे वविस(ववसि)यंते(ति) निदियमप्पणो बाहुबलं । तओ पच्छायावपरद्धेण पलोएंतेण दिटुं उवरि पबद्धचलणं धूमपाणलालसं कबंधसमहियं । से अद्धिई जाया । पुणो वि पलोएंतेण दिटुं च पवरमुज्जाणं । तत्थ य समंतओ असोगपायवपरिक्खित्तं सत्तभूमियं पासायभवणं । दट्ठण य तस्स चडिओ कमेण सत्तमभूमिगाए । दिट्ठा य तत्थ वियसियकुवलयदलच्छी विज्जाहरसुंदरीगव्वपरिगलियविज्जा एक्का पवरमहिला । पुच्छिया य तेणं – 'सुंदरि ! काऽसि तुमं ?' तओ सा सज्झसपरव्वसा जंपिउं पवत्ता जहा - 'महाभाग ! महंतो मम वईयरो । ता तुमं चेव साहसु - को तुमं ? कहिं वा पयट्टो ?' तओ सोऊण तीसे कोइलालावमहुरं वयणविण्णासं समावज्जियमाणसेण अवितहं भणियं तेण - 'सुंदरि ! अहं पंचालाहिवइणो बंभराइणो तणओ बंभदत्तो नाम' । तओ तव्वयणाणंतरमेव आणंदबाहपरिपुण्णनयणा सहस च्चिय अब्भुट्ठिया हरिसुप्फुल्लनयणा पडिया तस्स चलणेसु रोविउं पवित्ता । तओ कारुण्णगहियहियएण समुन्नामिय वयणं 'मा रुव्व'त्ति भयंतेण संठविया पुच्छिया य - 'सुंदरि ! काऽसि तुमं ?' तओ फुसियनयणा भणिउं पयत्ता – 'कुमार ! अहं तुह माउलयस्स पुष्फचूलराइणो धूया [पुप्फवई णाम] तुम्ह चेव दिन्ना विवाहदियहं पडिक्खमाणी नियघरुज्जाणदीहियापुलिणे कीलंती दुट्ठविज्जाहरेणिहाऽऽणीया । जाव य अहं बंधुविरहग्गिसंपलित्ता चिट्ठामि ताव तुमं अचिंतियचारुबुद्धिसमो समागओ । ता जाया मे जीवियासा । तुमं दिट्ठो' । तओ तेण वुत्ता – 'कहिं पुण सो महासत्तू, जेण से परिक्खेमि बलविसेसं ?' तीए भणियं - 'सामि ! दिण्णा मे तेण पढियसिद्धा संकरी नाम विज्जा । भणियं च - "तुहेण(सा) सुमरियमेत्ता सहिदासाइपरिवाररूवा होऊणाऽऽएसं काही, पच्चणीयं च तुब्भंतियमेतं निवारिही न उण तुह निएल्लयं । पुच्छंतस्स य से तुमं चेव संकरीपहावेणं मह विचेट्ठियं साहिस्ससि"त्ति सुमरिया य सा सामि ! मए । ता साहेमि, सुम्मउ - नटुम्मत्तो णामेस विज्जाहरो जेणाऽऽणीया अहं । न य सो मह पुन्नाहियाए तेहिं(तेयं) सहिउं सक्कइ त्ति मोत्तुं मं विज्जानिम्मियम्मी(म्मि)सिय-रत्तपडायाभूसियाए पाया(सा)ए, पेसिउं मह वइयरजाणावणत्थं नियभगिणीणमंतिए जाणावणिं नाम विज्जं सयं गओ वंसकुडंगमज्झे महापहावविज्जा

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469