Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३७२]
'जोग(ग्ग)'त्ति कलिऊण दिन्ना ताण दिक्खा । कालक्कमेण य जाया गीयत्था ।
तओ छ?-ऽट्ठमाईयं विविहं तवं कुणंता अप्पाणं भावेमाणा गामाणुगामं विहरंता पत्ता हत्थिणारं । ठिया बाहिरुज्जाणे । अन्नया मासखमणपारणए संभूयसाहू पविट्ठो नगरं । गेहाणुगेहमागमविहिणा भमंतो रायमग्गावडिओ दिट्ठो नम्मुइमंतिणा । पच्चभिण्णाओ य जहे' सो सो मायंगदारगो' । 'रण्णो अन्नेसिं च जाणाविस्सइ'त्ति अप्पभएण नियपुरिसे पट्टविऊण जट्ठि-मुट्ठि-लउडप्पहारेहिं कयत्थिऊण निद्धाडाविओ । तओ तस्स निरवराहस्स हम्ममाणस्स कोवकरालियस्स तेउलेसा तेसिं हणणनिमित्तं मुहाओ निग्गया । तओ कसिणब्भपडलेहिं व धूमनिवहेहिं समंता अंधयारियं नगरं । तओ भय-कोऊहलेहिं आगया नागरया वंदिउं सपरियणा पसाइउं पयत्ता । सणंकुमारचक्की वि तप्पसायणत्थं आगओ । न य सो पसीयइ ।
इओ य चित्तसाहू जणवयाओ सुणिय बहलधूमच्छाइयं च गयणं दट्ठण तस्स समीवमागओ । तओ महरेहिं उवसमप्पहाणजिणिंदवयणजलोघेहिं विज्झाविओ कोहग्गी । गओ वेरग्गं पच्छायावं च । तओ नियत्तिओ तप्पएसाओ । गया तमुज्जाणं । चिंतियं चाऽणेहिं - ‘कयसंलेहणा अम्हे, ता जुत्तमिहि अणसणं काउं' । तट्ठिया अणसणे ।
इओ य सणंकुमारेणं नायामच्चवुत्तंतेणं कोवमुवागएणं दढरज्जुबद्धो नेयाविओ सो ताण समीवं । तेहि वि अणुकंपापरेहिं मोयाविओ नम्मुई । सणंकुमारो वि तेसिं वंदणत्थं संतेउरो गओ तमुज्जाणं । वंदिया ते भत्ति-बहुमाणपुव्वं अंतेउरसहिएण । तओ इत्थीरयणस्स सुनंदाए [पाए]सु पडतीए साइसयं अलकप्पा(फा)समणुहवंतेणं कई(यं) संभूइणा चित्तसाहुवारिज्जंतेणाऽवि नियाणं जहा – 'जइ इमस्स तवस्स अत्थि फलं तो जम्मंतरे चक्कवट्टी होज्जाऽहं'ति । तओ मरिउं सोहम्मे दो वि देवा जाया । तओ चित्तजीवो पुरिमताले इब्भपुत्तो जाओ त्ति ।
संभूयजीवो तओ चुओ संतो, कंपिल्लपुरे बंभो नाम राया, तस्स चुलणी देवी, तीए चोद्दसमहासुमिणसूइओ जाओ सत्तवरिससयाऊ पुत्तो । कयं च से नाम बंभदत्तो त्ति । तस्स य बंभदत्तपिउणो बंभराइणो उत्तमवंससंभूया महारायाणो चत्तारि मित्ता आसि । तं जहा – कासीविसयाहिवो कडओ १, गयउरवई कणेरुदत्तो २, कोसलविसयाहिवई दीहो ३, चंपाहिवई य चुलणीभाया पुप्फचूलो ४ त्ति । ते य अच्चंतनेहेणं परोप्परं विरहमणिच्छंता समुइया चेव संवच्छरमेक्केक्कं परिवाडीए विविहकीला[विला]सेहिं सरज्जे सुहंसुहेण चिट्ठति ।।
__ अन्नया य समुइया चेव बंभसमीवमागया । चिटुंताण य ताणं मरणपज्जवसाणयाए जीवलोयस्स मंत-तंतोसहाईणं असज्झो बंभरायस्स उप्पण्णो सिरे रोगो । तेण वाहराविया कडगाइणो मित्ता । ताण उच्छंगे मुक्को बंभदत्तो, वुत्ता य ते, जहा – 'तुम्हेहिं एस रज्जं करावेयव्वो' । एवं च रज्जचिंतं काऊण कालगओ। कयं से वयंसेहिं पेयकिच्चाईयं । तओ कडयाईहिं भणियं – 'जाव एस कुमारो रज्जधुरवहणजोग्गो होइ ताव अम्हेहिं एयं रज्जं पालेयव्वं' [ति] मंतिऊण सव्वसम्मएण दीहं ठविय गया सरज्जेसु । समागएसु य तेसु दीहो परिवालेइ सयलसामग्गियं रज्जं । पलोएइ भंडारं । पविसइ अंतेउरं । मंतेहिं(इ) समं चुलणीए । तओ दुन्निवारियाए इंदियाणं, अगणिऊण बंभमित्तत्तणं, अवमण्णिऊण वयणीयं संपलग्गो सह चुलणीए । एवं पवट्टमाणविसयसुहरसाणं गच्छंति दिणा ।

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469