Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३७१]
NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN
NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN
वि मया संता कालिंजरे पव्वए मिगीए जमलत्तणेण जाया । पुव्वपीइसंबंधाओ आसण्णं चरंता वाहेण एगेणं चेव सरेणं दो वि विणिवाइया । तओ मया गंगातीरे दो वि हंसा एगाए रायहंसीए गब्भंमि उप्पण्णा । जाया कालक्कमेण अइक्कंतबालभावा य तहेव समं भमंता एगेण मच्छबंधेण एगाए पासियाए झत्ति घेत्तुं खंधरं वालिऊण विणिवाइया । तओ वाणारसीए नयरीए महाधणसमिद्धस्स मायंगस्स भूयदिण्णनामस्स पाणाहिवइणो पुत्तत्ताए उववण्णा तहेव अईव पीइसंजुत्ता चित्त-संभूयनामाणो भायरो जाया ।
___ इओ य तंमि विसए वाणारसीए नयरीए संखो नाम राया, नम्मुई नाम से मंती । तस्स य कह वि तहाविहे खूणे जाए जणपच्छण्णं मारणणिमित्तं भूयदिन्नो पाणाहिवई आणत्तो राइणा । तेणाऽवि सो पच्छन्नो भणिओ – 'रक्खामि अहं तुमं, जइ भूमिहरट्ठिओ मम पुत्ते पाढेसि' । जीवियत्थिणा पडिवण्णं तेण। तहा य कुणंतस्स अइक्कंतो कोइ कालो । अण्णया भूयदिण्णेण कह वि जाणेत्ता, जहा – 'मम पत्ती एएण सह अच्छइ'त्ति मारेउमाढत्तो । परं चित्त-संभूएहिं उवयारि त्ति काऊण नासविओ, गंतुं हत्थिणाउरे नयरे सणंकुमारस्स चक्कवट्टिणो मंती जाओ ।
इओ य तेहिं चित्त-संभूयमायंगदारगेहिं रूय-जोव्वण-लायन्न-नट्ट-गीयाइकलापगरिसं पत्तेहिं सुस्सरवेण-वीणासणाहं गंधव्वं गायंतेहिं सयलो वाणारसीजणो हयहियओ कओ । अण्णया मयणमहसवे जाए पवत्तासु नाणाविहासु लोगचच्चरीसु नच्चंतेसु तरुण-तरुणीगणेसु चित्त-संभूयाइपाणाणं वि चच्चरी निग्गया। तओ तेसिं साइसयं गीयं नट्टं च सोऊण पसूण वि चित्तहरं सव्वो नगरीलोओ विसेसओ तरुणीजणो समीवं गओ । तओ पउरचाउव्वेज्जलोएणं ईसालुयत्ताय(ए) भ(राइणो?) विन्नवियं जहा – 'देव ! एएहिं सव्वो लोगो विट्टालिओ'त्ति । निवारिओ ताणं नयरीपवेसो । गओ को वि कालो ।
__ अण्णया य कोमुईमहूसवंमि लोलिंदयत्तणओ कोऊहलपरा विस्सारिऊण रायसासणं अगणिऊण नियभूमिगं पविट्ठा नयरिं । तओ पेच्छणयं पेच्छमाणाण रसविसेसओ सियालाणं व अण्णसियालसदं सोउं भंजेऊण वयणं निग्गयं गेयं । तओ वत्थावगुंडियमुहा गाइउं पवत्ता एगंमि देसे । तं च समायण्णिऊण सुइसुहं ताण गेयं, समंतओ परियरिया सव्वलोगेणं, भणियं च – 'केण एयं किन्नराणुकारिणा महुरगीएणं अमयरसेणेव सवणाण सोक्खमुप्पाइयं ?' । तओ कड्डिऊण ओढणाइं पलोइयं मुहं जाव ते चेव एए मायंगकुमारा । तआ 'हण हणे'त्ति भणंतेहिं पायपहार-चवेडाईहिं हम्ममाणा निग्गया नयरीओ । पत्ता बाहिरुज्जाणं । तओ विमण-दुम्मणा ते चिंतियं(उ) पवत्ता - 'धिरत्थु अम्हाण रूव-जोव्वण-सोहग्गलावन्न-कला-कोसल्लाइ-गुणकलावस्स जेण मायंगजाइकलंकमेत्तेण सव्वो सो दूसिओ । तेण लोगपरिभूया जाय' त्ति गुरुं वेरग्गं गया अकहिऊण बंधवाणं मरणकयनिच्छया पयट्टा दक्खिणदिसाभिमुहं ।
तओ दूरं देसंतरं गएहिं दिवो एगो गिरिवरो । तं च आरुहंतेहिं एगंमि सिलातले महातवसोसियंगो सुहज्झाणोवगओ पलंबियपाणी काउस्सग्गेण आयावेमाणो दिट्टो एगो महामुणी । तं पेच्छिय जायहरिसा गया तस्स समीवं । तओ भत्ति-बहुमाणपुव्वं वंदिओ । भगवंतेण वि झाणसमत्तीए धम्मलाभपुव्वयं – 'कओ भवंतो आगय'त्ति संभासिया । तेहिं च कहियवुत्तंतेहिं साहिओ णिययाभिप्पाओ जहा – 'एत्थ गिरिवरे पडणं करिस्सामो' । तओ महरिसिणा भणिया – 'न जुत्तं तुम्हारिसाणं अणेगसत्थावबोहोववेयबुद्धीणं पागयजणचेट्ठियं । ता करेह सारीर-माणसाणेयदुक्खबीयभूय-कम्मवणदहणस्सहं जिणिंदप्पणीयं साहुधम्म' । तओ महावाहिपीडिएहिं व आउरेहिं सुवेज्जस्स व निस्संकियं पडिच्छियं तेहिं तस्स वयणं । तेण वि

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469