Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 413
________________ [३६९] जेहिं देवुज्जोओ तेहिं साहिओ सो सेसाणं पहास-सोमनाथाइनामो त्ति ॥ पंडव त्ति गयं । दोवई वि राईमईसयासे पव्वज्ज काऊण अच्चुयं देवलोगं गया । राईमई वि संपत्तकेवला मोक्खं गय त्ति । दोवई-राईमइ त्ति गयं । इओ य सो बलदेवरिसी तुंगियासिहरे महाक तवच्चरणं करेंतो विहरइ । पाएण य मासाओ [पारेइ] । अण्णया य बलदेवमुणी मासपारणए भिक्खट्ठा एगंमि नगरे पविसंतो एगाए तरुणीए कूवतडठियाए दिट्ठिगोयरं गओ । * [ताहे मुणिस्स रूवाइसयालोयणवग्गचित्ताए तीए कुंभट्ठाणे नियपुत्तस्स कंठे रज्जू बद्धा । जाव य स तं कूमि पक्खिवइ ता बलदेवमुणी तं निवारेत्ता बोहेत्ता य पइण्णं करेइ जहा – 'अओ परं नाऽहं गाम-पुराईसु पविसिहामि किंतु वणंमि चेव आगयाण कट्ठहाराईण पासओ भिक्खं लेइस्सामि, जेण नगराईसु मे रूवेण अणट्ठो ण हवेज्ज' । तओ वर्णमि ठिओ चेव दुच्चिण्णं तवं करेइ ।] तणकट्ठहारएहिं वणछिदएहिं च भत्त-पाणमाणीयं फासुयं दिन्नं पारेइ । तेहिं च कट्ठहारयाईहिं जणवयस्स राईणं च कहियं, जहा – 'को वि महासत्तो देवरूवी पुरिसो तवं कुणंतो वणे चिट्ठई' । तओ ते नराहिवा संखुद्धा चिंतिति - 'कोइ अम्हाणमुवरि तवं करेइ मंतं वा साहेइ रज्जकंखी । ता गंतूण तं विद्धंसामो' । तओ सन्नद्ध-बद्धकवया नाणाविहगहियपहरणा विविहवाहणारूढाऽऽगया रामरिसिसमासन्नं । इओ य सिद्धत्थदेवेण भयवओ रामरिसिणो पायमूले महाकराल-बीभच्छदसण-तिक्खनहदारणसमुज्जया विधुणंतकेसरच्छडा विउव्विया सिंघसंघाया । तओ ते नरिंदा दूराओ चेव भीया पणमिऊण अप्पमेयबलं बलदेवरिसिं नियत्ता, तुरियं गया णिययथामाइं । लोए य नरसीहो त्ति सो खाई गओ बलदेवो । एवं च सो भयवं अणुदियहं विसेसेणुवसमरओ तवं करेइ । तस्स य सज्झाय-झाण-धम्मकहाहिं अक्खित्ता सीह-वग्घ-चित्तय-संवर-हरिणाइणो बहवे उवसमं गया । के वि सावयत्तणं पत्ता, के वि भद्दया जाया, के वि अणसणं पवण्णा काउस्सग्गेण ठियस्सोवविठ्ठस्स वा पासपरिवत्तिणो परिचत्तमंसाहारा चिटुंति । तेसिं चेगो हरिणजुवाणो भयवओ रामरिसिस्स पुव्वभवसंबद्धो जाइसरो अईवसंवेगमावन्नो जत्थ जत्थ राममुणी भिक्खाइकज्जेसु विहरइ तत्थ तत्थ म(अ?)ग्गओ पहावइ त्ति । अण्णया य पहाणदारुणिमित्तं रहयारा तत्थ वणे आगया रुक्खे छिदंति । बलदेवो वि मासपारणगे भोयणुज्जएसु तेसु भिक्खट्ठा गओ । हरिणो वि सुक्कतण-पत्ताहारो बलदेवस्स मग्गओऽणुलग्गो आगओ । तओ बलदेवं दटुं रहयारसामिणा चिंतियं – 'अहो ! अम्हं पुण्णोदओ जं मरुत्थलीए वि कप्पपायवो पत्तो । अहो ! सरूवोवसम-तेयाइसंपयाओ ! ता कयत्थो पुण्णमणोरहो जेण मे एस रिसी भिक्खानिमित्तमिहाऽऽगओ। ता करेमि एयस्स भिक्खादाणेण विगयकम्मकलुसमप्पाणं'ति चिंतिऊण सिरंमि कयंजलिउडो धरणिनिहित्तजाणू वंदिऊण लद्धमुणिवराभिप्पाओ भत्त-पाणं गहाय समुट्ठिओ । मुणिणा वि 'ममेमं कप्पइ'त्ति नाऊण पडिगाहियं । तओ तेण दाणफलओ देवलोगसुगइकम्ममणुबद्धं । हरिणो वि मुणिणो पिट्ठओ ठिओ महंतं संवेगमावन्नो गुरुभत्तिरागबाहसमुप्पन्ननयणजुयलो वणछिदए मुणिमि य पुणो पुणो पसन्न-मंथरनिबद्धदिट्ठी तहा समोणमंतदीहखंधरो निष्फंदकन्न-नयणो चिंतिउं समारद्धो - 'अहो ! धन्नो कयत्थो एस वणछिंदओ । सुलद्धं से माणुसत्तणं, जेण एस मुणिवरो पडिलाभिओ । अहं * पाठोऽयं भ्रष्टत्वात् त्रिषष्टिशलाकापुरुषचरितात् सङ्कलय्याऽत्र निवेशितः ।

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469