Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३६८]
NRNARANA
ढक्किऊण धरिओ सरावेण । पहाए [पु]ण ह(द)रिसित्ता तं भीमाईणं भणियं जुहिट्ठिलेण - 'भो ! सोऽयं जेण रयणीए जित्ता तुब्भे । न य कुलीणाणमण्णेसि पि कलहो काउमेवं जुत्तो, विसेसओ तुहं संपयं संविग्गाणं'।
___ 'अहवा, अणागयमेव विफुरिया सूरुग्गमपह व्व कलिकाले भावा जे निदरिसिया रिसीहिं । तं जहा - कूवेणाऽवाहो उवजीविस्सए १ ॥ तरुणो फलनिमित्तमुच्छेओ भविस्सइ २ ॥ गावी वच्छियं धाविस्सइ ३ ॥ लोहमईए य कडाहीए सुगंधितेल्ल-घयाइपागोचियाए मंसाइपागो भविस्सइ ४ ॥ सप्पपूजा य विसेसओ होही, न गरुडपूजा ५ ॥ हत्थस्संगुलिदुगेण ढक्कणं भविस्सइ ६ ॥ हत्थिवहणीयं च सगडं गद्दहवहणीयं भविस्सइ ७ ॥ बालबद्धा य सिला वि चिट्ठ(ट्ठि)स्सइ ८ ॥ वालुगाए य व(च?)क्कं घेत्तुं सक्किज्जिही ९ ॥
'कहं ? भन्नइ – राया कूवतुल्लो सव्वेसिं बंभण-खत्तिय-वइस-सुद्दाणं चिंताणाय(?)त्तणेणाऽवाहतुल्लाण म(द)व्वगहणं कलि(लिंमि) करिस्सइ १ ॥ पुत्तो य फलतुल्लो पिउणो तरुतुल्लस्सुद्देगमुप्पाइस्सइ २ ॥ वच्छिआतुल्लाए य कन्नयाए विक्किणणाइणा गावीतुल्ला जणणी जीविस्सइ ३ ॥ लच्छीए य लोहमयकडाहीतुल्लाए सुहि-सयणिज्जयाइ मोत्तुमण्णजणो निव्वहिस्सइ ४ ॥ सप्पसरिसेसु य निद्धम्ममाइट्ठाणिएसुं जणो दाणं दाही न उण गरुडतल्लेसं सुद्धसहावेस ५ ॥ हत्थतल्लस्स य जणयस्स अंगलिद्गगत णं पुत्तवहदगेणं अगघरकरणओ नामलोवो कज्जिही ६ ॥ हत्थितुल्लेहि य महाकुलेहिं न मज्जायासगडमसमंजसकरणओ वाहिज्जिही, किंतु नीयकुलेहिं नीइपरेहिं ७ ॥ थोवत्तणओ य बालतुल्लेणं सुद्धधम्मेणाऽवबद्धो संकिलेसभारओ सिलातुल्लो वि लोओ निव्वहिस्सइ ८ ॥ वालुयातुल्लाए य वंचगवित्तीए फलं होही, न ववहारसुद्धीए ९ ॥ परमेवंविहे वि कलिकाले न सप्पुरिसा मज्जायमइक्कमिस्संति' त्ति ।
एत्थंतरंमि य भयवया समणपरिवुडो चउन्नाणी धम्मघोसो नाम अणगारो पंडवाण निक्खमणत्थं पेसिओ । पव्वाविया य पंडवा । पयट्टा य भयवओ समीवं । विचित्तं च तवोकम्मं ते कणंता पत्ता सेत्तुंजपव्वयासण्णं हत्थकप्पणयरं । गमियं(उ) च तत्थ रयणि चिंतियं तेहिं - 'पच्चा उज्जयंतगिरी। चिट्ठइ य तत्थाऽरिट्ठनेमिसामी । ता पारिऊणिहेव तदंतियं जामो'त्ति निग्गया भिक्खत्थं ।
इओ य तीए चेव रयणीए अरिट्टनेमिकेवली चउप्पण्णदिणोणाणि सत्तवाससयाणि जाव विहरिऊणुज्जेंतसेलसिहरे आसाढसुद्धट्ठमीए मोक्खं गओ त्ति । अरिट्ठणेमिजिणो त्ति गयं ।
पंडवेहिं वि हत्थकप्पे भिक्खं हिंडंतेहिं सुयं जहा – “सिद्धो णेमिनाहो' । तओ बहुं विसूरिऊण गहियं भत्तपाणं वि गिदित्ता(छड्डित्ता ?) ते चडिया सेत्तुंज्जपव्वए । कयाणसणा य सिद्धा जहा मइसुमईओ। तं जहा -
पंडुमहुराए पंडववंससंभूओ अण्णो नाम राया । तस्स दो धूयाओ - मई सुमई य नाम । ताओ य परमसावियाओ त्ति चलियाओ कयाइ जलपहेणुज्जेंतचेइयवंदणत्थं । तत्थ वि वारिवसहं नाम पवहणं । तदारूढाओ य समुद्देणं ती(ता)ओ पत्ताओ जाव सुरट्ठादेसासण्णं तावुच्छलिओ दुव्वाओ । तब्भीओ य पवहणलोगो खंद-रुदाईए देवे नमंसिउमारद्धो । मइ-सुमईओ उण 'नूणमेसो कालो, ता वरं सुसंजमेणऽप्पा जोजिओ'त्ति भाविंतीओ पवहणविवत्तीसमए चेव सिद्धाओ । तासिं च सोमवेलासन्नं जत्थुच्छलियाणि सरीराणि तत्थ कहं वि दिन्नोवओगेण लवणाहिवइणा सुट्ठियदेवेणाऽऽगंतुं कया महिमा । तीए य दिट्ठो

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469