Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 411
________________ [३६७] तओ पुणरवि पुरिसो सिलापहे(8)सु पउमिणीओ रोवेउमारद्धो बलेण भणिओ - 'सिलापट्टेसु रोवियाओ कह पउमिणीओ संरोहंति ?' देवेण भणियं – 'जया ते एस भाया जीविस्सइ तया पउमिणीओ रोहिस्संति' । तओ थोवंतरं गओ तिंदुइणीरुक्खं निद्दड्डथाणुसरिसं सलिलेण सिंचंतं नरं भणइ – 'कहमेस निद्दडरुक्खो जलसित्तो वि पल्लवे विमुंचिही ?' देवेण भणियं – 'जया एयं तुहखंधट्ठियं मडयं जीविस्सइ' । तओ थोवंतरं गएण गोवो गाविकरोडीणं हरियतणाई देंतो पेच्छित्तु भणिओ बलदेवेण – 'अट्ठिभूयाओ इमाओ गावीओ कया ते हरिएण पुणो जीविस्संति ?' देवेण भणियं - 'जया एस कण्हो तुह भाया जीविस्सई'। तओ लद्धसन्नेण बलदेवेण भणियं - 'भो ! किमेसो भाया मे अपराजियपुव्वो मओ, जेण वणंतरठिओ कोऽवि ममं एवमुल्लवइ ?' तओ देवेण सिद्धत्थरूवं काऊण भणियं - 'अ(ए)सो महाभाग ! बलदेव ! सिद्धत्थो जो तुह पुव्वभवे सारही आसि, रिट्ठनेमिसामिणो पसायाओ देवे समुप्पण्णो । भणियं च तए पुव्वमासी, जहा – “ऽहं आवईसु पडिबोहणीओ तए", ता तुह पडिबोहणत्थमागओ सो य । एस कालो पडिबोहणस्स वट्टए । जओ सामिणा पुव्वमेव भणियं, जहा - "जरकुमाराओ जणद्दणस्स मरणं" । तं च तहच्चेय जायं' । बलदेवो भणइ – 'कया उण जरकुमारेण कण्हो विणिवाइओ ?' । तओ देवेण जरकुमारवाहाइरूवं सव्वं से परिकहियं ताव जाव पेसिओ जरकुमारो पंडवाण समीवं । तओ बलदेवो भणइ नेहेण सिद्धत्थमालिंगिऊण – 'भो ! किमियाणिं कायव्वं ?' देवेण भणियं - 'सव्वसंगपरिच्चायं काऊण सामण्णमणुचिट्ठसु । संभरेसु अरिट्ठणेमिजिणिंदवयणाई' । तओ बलदेवेण भणियं - 'सुट्ठ मए पडिवण्णं जं तए भणियं । संभरियाई च भयवओ वयणाई, परमिमं कत्थ हरिकलेवरं करेमि (सक्करेमि?)' । देवेण भणियं - 'दोण्हं नईणं मज्झे पुलिणंमि सक्कारेमो । तहा तित्थयर-चक्किबलदेव[वासुदेव]-रा[या]ईया नरा पूयमरिहंति त्ति पूयं करेमो' । तओ तेहिं नईसंगमपुलिणंमि ठविय हरिकलेवरं पूएत्तु पुप्फ-गंधपूयाइया सक्कारियं ति । एत्यंतरे य भयवयाऽरिट्ठनेमिसामिणा नाऊण बलदेवस्स पव्वज्जासमयं विज्जाहरसमणो पेसिओ । दिन्ना य तेण रामस्स पव्वज्जा । सो वि तं घेत्तुमुग्गं तवच्चरणं तुंगिआसिहरे करेउमारद्धो । सिद्धत्थो वि पुव्वणेहेण रक्खणंतो(रक्खंतो) तस्सेव(तत्थेव) चिट्ठइ त्ति । इयरो वि जरकुमारो दक्खिणमहुरं संपत्तो, दिट्ठा य पंडवा । समप्पिओ कोत्थुहमणी । बारवईविणासणाईयं सव्वं पंडवाण कहियं ताव जाव इह संपत्तो त्ति । पंडवा य महाअक्कंदं काऊण वरिसमेत्तं च कण्हस्स पेयकिच्चं काऊण पंडुसेणस्स रज्जं जरकुमारस्स जुवरज्जं च दाऊण भयवओ समीवं पत्थिया । पत्ता य मग्गत्थं वणुद्देसमेगं ति लोयस्सुई । तत्थ वि वग्घाइभयं ति रयणीए पढमबीय-तइय-चउत्थजामेसु निरूवेइ जुहिट्ठिलो भीम-ऽज्जुण-नउल-सहदेवे पाहरिए । तओ सुत्तेसुं जुहिट्ठिलाईसु धम्मंतरायकरणत्थं भाविभावजाणावणत्थं वाऽऽगओ भीमरहरणा(सरूवो?) कलिकालो तमहिक्खिवंतो भणइ जहा – 'तुमं भाइ-गुरु-पियामहाईए हंतूण धम्मत्थं पत्थिओ ता भक्खिस्सं तुम' । सोउं चेमं कुविओ भीमो समं तेण जुज्झिउं पवत्तो । जहा जहा इ(सो) कुप्पइ तहा तहा वढतेण कलिणा जित्तो भीमो । एवं बीयतइय-चउत्थपहरुट्ठिया अज्जुण-नउल-सहदेवा वि जित्ता । सावसेसाए रयणीए सयमुट्ठिए जुहिट्ठिले तहेवाऽहिक्खिवंतो जुज्झिउकामो समागओ कली । परं जित्तो जुहिट्ठिलेन(ण) खंतीए ताव संकुचिओ जाव

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469