Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 409
________________ [ ३६५ ] कोसेयवत्थेण अप्पाणं समाच्छाइऊण जणद्दणो पायं च जाणुउवरि काऊण सोविय ( उ ) मारद्धो, भणियं च बलदेवेण ‘हो हिययवल्लह ! अप्पमत्तेण तए ताव अच्छियव्वं जावाऽहं विमलसीयलजलं आणेमि' । भणियाओ [य वणदेवयाओ जहा ] 'एसो मे भाया सयलजणवल्लहो, विसेसओ मम । ता रक्खियव्वो तुम्हाण सरणागओ 'त्ति । गओ सलिलणिमित्तं हली । - — एत्थंतरंमि य लोद्धयवेसाणुकारी, धणुवावडहत्थो, दीहरपलंबंतकुच्चधरो, वग्घचम्मपाडओ मयमारणनिमित्तं तमुद्देसमागओ जरकुमारो । तेणं च समारोविऊण धणुवरं समायड्ढिऊण निसियबाणं दूराओ चेव 'हरिणजुवा एस चिट्ठइ'त्ति बुद्धीए पायतले मम्मप्पएसे विद्धो जणद्दणो । वेगेणं च समुट्ठिऊणिमं सो भणिउमारद्धो 'केण उण विणाऽवराहेण पायतले एवमच्चंतमहं विद्धो ? न मए अविन्नायवंसो को वि हयपुव्वो कयाइ पुरिसो । ता सिग्घमेव गोत्तमप्पणो कहेउ' । तओ जरकुमारेण जालिवणंतरिएण चिंतियं 'न एसो हरिणो किंतु कोइ पुरिसो, गोत्तं च मम पुच्छइ । ता कहेमि से निययगोत्तं' 'भो ! अहं हरिवंससंभवस्स वसुदेवस्स जरादेवीए पुत्तो पुहईए एक्कवीरस्स हरिणो जेट्टभाया जरकुमारो नाम । भयवओऽरिट्ठनेमिजिणिंदस्स वयणाओ जहा “जणद्दणस्स जरकुमाराओ मच्चु "त्ति सरूवाओ सयलं बंधुवग्गं परिचइऊण वणं वणाओ परिहिंडामि जाव बारहवरिसाई ति । तं तुब्भे वि परिकहेह - के तुम्हे ?' ओ कण्हेण भणियं 'एहि एहि महानरिंद !, सोऽहं जणद्दणो भाया तुह बलदेवस्स य वासुदेवो कणीयसो । तुमं च मम पाणसंरक्खणत्थमिहाऽऽगओ जाव निष्फलो एस परिस्समो जाओ । ता तुरियमागच्छ' । — तओ जरकुमारो जणद्दणं समासंकंतो समागओ । दिट्ठो यऽणेण तहाविहो कण्हो । तओ संसुजलुप्पीललोयणो जरकुमारो हाहारवं करेंतो 'हा हओ'त्ति 'वि (धि) द्धी दुरप्पाऽहं । कओ तमिह पुरिससद्दूल ! कहं वाऽऽगओऽसि ? किं सा दीवायणेण दड्ढा बारवई ? कत्थ वा ते तुह जायवजणा ?' । तओ कण्हेण सययं(लं) जहा दिट्टं सुयं च से कहियं । तओ जरकुमारो पलावे काउमारद्धो 'अहो ! मए पावेण कयं कण्हस्स आतिथ्यकरणिज्जं । ता कत्थ गच्छामि ? कत्थ वा गओ सुगओ भविस्सामि ? भाइघाइयं को मं पेच्छउं पि सक्कउ ? जाव य एस जीवलोओ धरय (इ) णामं च तुह केसव ! ताव मह पावकारिणो गरिहत्तणं सुठु होस्सइ । तुहाऽहं पियं करिस्सामि त्ति वणवासमब्भुवगओ जाव मए निघि(ग्घि)णमिमं समायरियं । कत्थ ते रायाणो ? कत्थ वा ताइं विलासिणि (णी) सहस्साइं ? कहिं वा जदुनंदण ! ते कुमारसमूहा ?' । तओ कण्हेण भणियं 'भो ! नरिंद ! कहियमेव भयवयाऽरिनेमिणा जिणिदेण, जहा - 'पुव्वजम्मनिम्मियकम्मदोसेण सुलभाई सुह - दुक्खसयसहस्साइं " । ता तुमं कोत्थुहमणि मम वच्छत्थलसंठियं गहेऊण गच्छ पंडवसमीवं । साहियव्वो य तए एरिसो वुत्तंतो, भणियव्वा य मम वयणेण जहा "दोवईसमाणयणकाले जं तुब्भे मए निद्धाडिया सो खमेयव्वो ममाऽवराहो । खमापहाणा हि सप्पुरिसा हवंति, विसेसओ बंधवजणो" ।' तओ न सुट्टु गंतुमीहए जरकुमारो । तओ कण्हेण पुणो भणियं 'महाभाग ! गच्छ सिग्घं । जेण जाणसि च्चिय ममोवरि सिणेहपरायणं बलदेवं । सो य मे तण्हावोच्छेयनिमित्तं सलिलमन्नेसिउं गओ चिट्ठइ। आगओ य मं पासिऊण मरणावत्थं तुमं वावाइस्सइ । ता गच्छ गच्छ तेहिं चेव पएहिं तुरियं' । तओ पायतलाओ बाणमुद्धरिडं गओ जरकुमारो । तओ वासुदेवो घायपीडिओ [प]त्तयसत्थरं रइऊण -

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469