Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 408
________________ NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN [३६४] इओ य ते दो वि बलदेव-वासुदेवा महासोयसमाउलमणा डज्झमाणिं बारवइपुरि पेच्छंता परोप्परं च अंसूणि मुंचता गच्छंति । तओ कण्हेण भणियं – 'संपयं सव्वबंधवविप्पमुक्का कत्थ गच्छामो?' । रामेण भणियं – 'अम्हं बंधवा सत्त-सच्च-विक्कमधणा पंडुसुया चिटुंति, ताण दक्खिणसमुद्दसंठियं महुरापुरि गच्छामो' । कण्हेण भणियं – 'ते मया दोवइवइयरे महागंगासमुत्तरणसमए अग्गओ गएहिं नावा न पेसिय त्ति रोसेण सव्वस्सहरणा काऊण निद्धाडिया । ता कहमियाणि ताण पुरिं गच्छामो ?' बलदेवेण भणियं - 'ते महापुरिसा अम्हाणमेव कुले समुप्पण्णा परमबंधवा न परिभवबुद्धीए पलोइस्संति । जेण नीयकम्मा घरे समागयाण निट्ठरं समायरंति' । तओ कण्हेण ‘एवं'ति पडिवण्णे पत्थिया पा[ए]हिं पुव्वदक्खिणदिसिमंगीकाऊण गोवित्ता सरीरकंतिं । तओ सुरट्ठादेसं समुत्तरेऊणं सोइंता बारवई बंधवजणं च पत्ता हत्थकप्पपुरवरस्स बाहिं । भणिओ य कण्हेण बलदेवो जहा – 'तण्हा-छुहाओ मं बाहिति । तओ बलदेवेण भणियं – 'एस गच्छामि तुरियं तुह भत्त-पाणनिमित्तं । तए वि अप्पमत्तेण अच्छियव्वं । जइ य मम गयस्स कोइ अवाओ होज्ज एयंमि पुरे, ता मए कयं महासदं सोऊण तए आगंतव्वं'ति भणिऊण गओ बलदेवो हियएण समुव्वहंतो वासुदेवं पत्तो हत्थकप्पणयरं । तत्थ य धयरट्ठपुत्तो अच्छदंतो नाम राया परिवसइ । __ पविट्ठो य बलो सिरिवच्छं निययवत्थेण समोच्छइऊण । जाओ तत्थ लोयवाओ, जहा – 'उप्पायग्गिणा बारवई सबल-केसव-बंधवजणा समंतओ ड(द)ड्ढा' । तओ तं बलदेवं पमाणेणाऽहियं रूवमंतं च दट्ठण जणवओ परं विम्हयमुवागओ भणइ - 'अहो ! पमाणं, अहो ! रूवसंपया, अहो ! मयलंछणस्स विय कंतिसोम्मया' । एवं सलहिज्जमाणो बलो गओ कंडूहट्टं । तत्थ य अंगुलेययं दाऊण गहियं पहाणभक्खं । हत्थकडयं च दाऊण गहियं गज्जा(मज्ज) । तओ निग्गतुं पयत्तो(ट्टो) पत्तो गोउरदारं । इओ य वारारक्खियपुरिसेहिं निवेइयं रण्णो, जहा – 'को वि बलदेवाणुकारी पुरिसो चोरो व्व अकलियधणदिव्वणो(दविणो?) दाऊण कडयं अंगुलेययं च भक्ख-पाणं गहेऊण निग्गच्छइ । अओ परं देवो पमाणं' । तओ अच्छदंतेण तुरियं ससंकेण नियबलं पेसियं जुज्झिउं च रामेण सह समारद्धं । कया य रामेण कण्हस्स तुरुरय(?)सद्दकरणेण जुद्धसण्णा । भक्ख-पाणं च मोत्तूण समासण्णहत्थि समारुहिऊण अच्छदंतबलं चुण्णेतो जावऽच्छइ ताव जणद्दणो वि झत्ति समागओ । भंजिऊणं च पउलीकवाडाइ पविट्ठो हत्थकप्पअब्भंतरं । घेत्तूण य तेण महाफलिहग्गलं तं अच्छदंतबलं संचुण्णेऊण कओ अच्छदंतो वसे । भणियं च णेहिं – 'अरे ! दुरायार ! किमम्हाण बाहुबलं पि ववगयं ? ता भुंजसु निहुओ सरज्जं । जं परिच्चत्तो अम्हेहिं एस वइयरो'त्ति भणिऊण, गया वणसंडमंडियमुज्जाणं ।। तत्थ य समागलंतंसुनिवायलोयणा 'नमो जिणाणं'ति भणिऊण समासाइउमारद्धा तमण्ण-पाणं । चिंतियं च णेहिं – 'अहो ! तहा नाम परिभुंजिउं एवं पि परिभुंजिज्जइ । [नूणं] दुट्ठ[य]राओ छुहापिवासाओ । वण्णियं च भगवया संसारंमि सव्वभावाणमणिच्चत्तणं' ति । तओ किंचि जिमिऊण कयायमणकम्मा दक्षिणाभिमुहं गंतुं पयत्ता । पत्ता य कोसंबं नामऽरण्णवणं । तओ मज्जपाणाओ, सबलवणभत्ताओ, गिम्हकालाओ, महाखेयसंभवाओ, महासोयाइसयाओ, पुण्णक्खयाओ य वासुदेवो महातण्हाए गहिओ । भणियं च णेणं - 'भाऊय ! भायवच्छल ! तण्हाए मह मुहं परिसुसइ । न समत्थो सीयलवणं जाव गंतुं'। तओ बलदेवेण भणियं - 'अइपाणवल्लह ! तुमं पायवच्छायाए वीसममाणो इह चिट्ठ' । तओ

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469