Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३६२] भयवयाऽरिट्ठणेमिणा जिणिदेण बारवइविणासणे समाइट्ठो । ता इमं पावं निक्कारणवेरियं किन्न ताडेमो ?' तओ ते रोसेणं दंतदट्ठाधरोट्ठा पायतल-मुट्ठि-चवेडाघाएहिं निरावराहं दीवायणरिसिं घाइउमारद्धा । ताव जाव किच्छपाणगओ पडिओ धरणीयले । घाएऊणं च गया बारवई ।
वासुदेवस्स य वीसासट्ठाणपुरिसेहिं जहा वत्तं तहा सव्वं कहियं । कण्हेण चिंतियं – 'अहो दुईतया कुमाराणं ! ता किमेसिं जीवियभूयाणं कीरउ ?' तओ गओ बलदेवसहिओ अणुणेउं दीवायणमुणिं । दिट्ठो य दीवायणो कोवेण फुरियाहरोट्ठो । तक्कालोचिएणं च सम्माणेण सम्माणिऊण भणिओ - 'भो ! महातावसरिसि ! कोहो महासत्तू, कोहो पुण्णविणासो । अओ महासत्ता दमे रया न कोहस्स वसमुवेति । ता(तहा) अण्णाण-मज्जपाण-बालदोसावराहं न महासत्ता गणेति । तमम्हाण खमसु कुमाराण दुच्चेट्ठियं' । एवं च भणिए वि दीवायणो जाहे रोसं न मुयइ ताहे बलदेवेण भणियं – 'भो नराहिव! कण्ह ! अलं पयत्तेण । इमिणा किं पि चिंतियं तं करेउ । किमण्णहा [हो]इ जिणिंदभासियं ?' । [तया दीवायणेण भणियं] - 'भो नरेसर ! ताडिज्जमाणेण मया महंती पइन्ना कया जहा - दो तुम्हे मोत्तूण सुणयस्स वि बारवइविणासे न मोक्खसंभवो अत्थि । ता न जिणस्स वयणमलियं न याऽवि मम पइन्ना अण्णहा । गच्छ तुब्भे । किं विचारिएणं ?' ति ।।
तओ महासोयसंताडियमाणसा वासुदेव-बलदेवा गया नयरिं । दीवायणवयणं च सयलाए वि नयरीए वित्थरिउमाढत्तं । बीयदिवसे य वासुदेवेण घोसावियं जहा – 'भो ! नयरीजणा ! विसेसेण धम्मरया होह । जं नयरीए परिणामो एरिसो भगवया कहिओ' ।
एत्थंतरे य भयवं पुणरवि अरिट्ठनेमिसामी विहरंतो तत्थाऽऽगओ, रेवयंमि समोसढो । तओ कण्हो सजायवकुमारो निग्गओ वंदणत्थं । भगवया वि 'एत्तो बारसमवरिसे बारवई विणि(ण)सिस्सई'त्ति वोत्तुं कया अणिच्चतद्दे(त्तदे)सणा । तं च सोऊण कण्हो चिंतेइ – 'धन्नो दसारवग्गो जो भयवओ समीवंमि पव्वइओ । अहं तु मंदपुन्नो रज्जलुद्धो किंचि काउमसमत्थो' । तओ नाउमेयं कण्हाभिप्पायं नेमी भणइ - 'एयं न भूयं न भविस्सइ जं नाम केसवा पथि(पव्वइ)स्संति, जम्हा ते नियाणकडा विरइरहिया अहो गच्छंति । तुमं पुण कालं काउं वालुगप्पभाए उववज्जिहिसि' । एयं सोउं कण्हो चिंताउरो जाओ । तओ भणिओ सामिणा – ‘मा सोयसु तुमं, जेण तओ उव्वट्टित्ता मणुस्सो वेमाणिओ य होऊणिहेव भारहे वासे सयदुवारे पुरे जियसत्तुरायस्स पुत्तो बारसमो अममो नाम तित्थयरो होहिसि' । सोउं चेमं किंचि पमुइओ कण्हो सामिं वंदिय बारवइं पविठ्ठो ।
____ तओ अत्थाणमज्झे उवविट्ठो भणइ – 'भो ! भयवया रा(वा)गरियं जहा - बारवई दीवायणो विणासिही। ता जो करेइ धम्मं तं अणुमन्नेइ कण्हो निक्खमणमहिमं च कुणइ' । सोउं चेमं घोसणं रुप्पिणी जंबवई पज्जुन्न-संब-सारणाइया [य] कुमारा राम-कण्हाण पासं गया विण्णवेंति – 'भीया जम्मण-मरणदुक्खाणं पुव्वपुरिसाणुचिण्णं अरिट्ठणेमिस्स पायमूले पारत्तियं धम्मं करिस्सामो' । तओ वासुदेवबलदेवेहि कहक[ह] वि मुक्का महाविभूईए वरदत्तगणहरदिक्खिया पव्वयइ(इय) त्ति ।
पज्जुन्नो वि 'तुह पसाएणं मए बहुयं विलसियं, संपयं खमियव्वं'ति वोत्तुं पन्नत्तिं विसज्जेइ । तओ तीए आगासट्ठियाए कयनिक्खमणमहामहिमो सो पव्वइओ त्ति । तओ सव्वे वि पज्जुन्नाईया दुवालसंगधरा

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469