Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[३६०]
उज्जाणे । तव्वंदणत्थं निग्गओ सेलगराया । निसुयधम्मो य संसारविरत्तचित्तो मड्डगं नाम पुत्तं रज्जे ठविय पंथगाईहिं पंचमंतिसएहिं सह पव्वइओ सुयसूरिसमीवे । पढिएक्कारसंगो य सो चेव कओ तेसिं पंचमंतिसयसाहूणं सुयसूरिणा सूरी । तत्तो सुयसूरी सपरिवारो चडिऊण सत्तुंजगिरि सिद्धो त्ति ।
अण्णया य सेलगसूरिणो देसंदेसेणं विहरमाणस्स अणुचियभत्तपाणएहिं जाओ महंतो रोगायंको । तओ सो सेलगसूरी पंथगाइपंचसयसाहुपरिवारिओ सेलगपुरंमि गंतुं समोसरिओ मिगवणुज्जाणे । तओ मड्डओ राया सेलगसूरिमागयं नाऊण निग्गओ वंदणत्थं । सुयधम्मो य सावगो जाओ । सेलगसूरि महारोगाभिभूयं दटुं भणइ मड्डओ राया – 'भगवं ! अणुजाणा(ण)ह ममं जेण कप्पणिज्जेणोसह-भत्त-पाणाइणा सरीरचिगिच्छं करावेमि' । तओ बहुमन्नइ सेलगसूरी मड्डयरायस्स तं वयणं । रन्ना वि सुविज्जेहिं कराविया तस्स किरिया। तओ पउणीहूओ सेलगसूरी । तहा वि वसहि-भत्त-पाणाइसुहेल्लत्तणओ गिद्धो तत्थेवऽच्छिउं पवत्तो। परिचत्तो य सिढिलो त्ति पंथगं मोत्तूण सेससाहूहिं । ___अन्नया चाउम्मासियदिणे सुट्ठ मणुण्णेण आहारेणं भोत्तूण निब्भरं सुत्तो रयणीए सूरी । तओ तं
मणयकरणत्थं सीसेण पाएसुं छिवइ । तओ अयंडनिहाविगमे सूरिणा भणियं - 'को एस दुरायारो
छिवंतो मम निदाए खोडगं करेइ ?' पंथगेण भणियं - 'भगवं ! पंथगोऽहं । खमह जं मए निद्दाविघायकरणेण तुम्हमवरद्धं । संपयं पुण चाउम्मासियखामणकरणणिमित्तं तुम्हं पाया मए सीसेणं घट्टिया' । तओ पच्चागयसंवेगेण चिंतियं सूरिणा - 'अहो ! गरुयकम्मत्तणं मम, जं सूरी वि होउं सेहविलसियाओ वि हेट्ठओ जाओ । ता संपयं पि जुत्तमुज्जमं काउं' । तओ भणिओ सूरिणा पंथगो – 'महाणुभाव ! संपयं सम्ममिच्छामि तुह वेयावच्चं । जओऽहं सुयपारगो वि दुग्गइं गंतुकामो तए समुद्धरिओ' ।
तओ सेलगसूरी सपंथगो सेलगपुराओ निग्गंतूणुज्जयविहारेणं विहरमाणो पुणरवि पडिगाहिओ निरवसेसनियसाहुपरिवारेणं । तओ कालंतरेणं पालियनिक्कलंकसामन्नो गंतूण सेत्तुंजयपव्वयं सपरिवारो केवलनाणमुप्पाडिऊण मोक्खं गओ । थावच्चापुत्तसंतइचरिमो सेलगसूरि त्ति । थावच्चापुत्त-सुय-सेलग त्ति गयं ।
चत्तो य थावच्चापुत्ताईहिं लोइओ कोहपिसाओ त्ति कोहपिसायकहा भन्नइ -
बारवईओ वासुदेव-बलदेव-सच्चग-दारुगा अस्सेण अवहरिया अडवीए नग्गोह-पायवस्स अहे रत्तिं वासोवगया । पहरगा य निरूविया । दारुगस्स पढमो पहरओ । तीए य अडवीए
आगइ(ओ) दारुगं भणइ - 'आहारत्थी अहमागओ । एए य सत्ते भक्खामि जद्धं वा देहि । दारुगेण भणियं – 'बाढं' । तेण सह संपलग्गो दारुगो । सो य तं पिसायं जहा जहा न सक्केइ निहणियं(उ) तहा तहा रूसइ । जहा जहा रूसइ तहा तहा सो कोहो वड्डइ । एवं सो दारुगो किच्छपाणो तं जामगं निव्वाहेइ । पच्छा सच्चगं उट्ठावेइ । सच्चगो वि तहेव पिसाएण किच्छपाणो कओ । तइयजामे बलदेवं उट्ठवेइ । एवं बलदेवो वि चउत्थजामे वासुदेवं उट्ठवेइ । वासुदेवो वि तेण पिसाएण तहेव भणिओ। वासुदेवो भणइ – 'ममं अनिज्जिणिउं कहं मम सहाए खाएसि?' जुद्धं लग्गं । जहा जहा जुज्झेइ पिसाओ तहा तहा वासुदेवो 'अहो ! बलसंपन्नो अयं मल्लो'त्ति पुणो पुणो पसंसेइ । सो य कोहपिसाहु(ओ) पसंसिज्जमाणो परिहायइ, ताव य ओहट्ठिओ जाव वासुदेवेण घेत्तुं पडिवट्ठीए छूढो । पभाए य दिट्ठा ते भिन्नजाणु-कोप्परा, 'केणं?'ति पुट्ठा भणंति – 'पिसाएण' । वासुदेवो भणइ – 'को एस कोहपिसाओ? ए[सो] वडमाणो मया य संतयाए जिओ' । पडिवट्ठीओ नीणेऊण दरिसिओ त्ति । कोहपिसाओ त्ति गयं ।

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469