Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[ ३६१ ]
एवं च कोहपिसाउ व्व वद्धिऊण वि समासन्नपरिहाणीए बारवईनयरीए गामाणुगामं विहरमाणो अरिट्ठणेमी [जिणो] समोसरिओ । निग्गओ य वंदणत्थं सपरिवारो वासुदेवो । भगवंतालोयप्पएसंमि य मुक्कछत्त-चमर-सत्थोवाहण (वाणह) - मउडाइरायालंकारो पविट्ठो समोसरणे । वंदिऊण य उवविट्ठो पुरओ । भगवया वि साहिया संसाराणिच्चया । तओ धम्मकहावसाणे वासुदेवेण भणियं 'भगवं ! इमीए बारवईए णयरीए जायवकुलस्स मज्झं च केण वि निमित्तेणं कस्स वि सयासाओ विणासो होही न वा ?' भगवया भणियं – ‘सुण नराहिवा ! पुव्विं सोरियपुरस्स बाहिं पारासरो नाम तावसो अवणीयकण्णगमेगं पाविऊण गओ जउणानईदीवे । [तेसिं जो पुत्तो जाओ सो] आयावणं कुणंतो दीवायणो नाम लोए पसिद्धो । संपयमिहाऽऽगओ चिट्ठइ । सो य मज्जपाणपमत्तेहिं संबाइकुमारेहिं विमाणिओ बारवई (इं) विणासिही जायवकुलस्संऽतं [च] काही । जो य तुहेसो जेट्टभाया जरकुमारो नाम, एयाओ ते मच्चू भविस्सइ' ।
सोउं चेवं सामिवागरियं सयलजायवेहिं निरूविज्जमाणो जरकुमारो – 'हा हा ! ऽहो ! महापावं जं वसुदेव- जरादेवीणं पि सुओ होउं लहुभाउगस्स विणासगोऽहं होहं' ति चिंतिय तत्थेव पणामपुव्वमापुच्छित्ता जायवजणं जणद्दणरक्खणत्थं पवन्नो वणवासं । जायवा वि जरकुमाररहिया मन्नंता सुण्णमप्पाणं भावेंता संसारासारयं सामिं पणमिऊण पविट्ठा बारवईए । घोसावियं वासुदेवेण जहा 'साहिओ सामिणा बारवईए मज्जमूलो विणासो ताऽणत्थमूलमिमं मज्जं नयरीओ नीणेत्तु बाहिं कायंबवणगुहासु पक्खिवह' । सोउं चेवमणुट्ठिए जणेण जा कयंबसंकुलाए कायंबरीगुहाए सिलाकुंडेसु पक्खित्ता सा कालेण कयंबामोयवासिया कायंबरी णाम सुरा जाया ।
-
—
बलदेवभाया य सिद्धत्थो णाम सिणेहेण तस्सारहीहूओ तं भणइ 'जावऽज्ज वि न जायए सामिसाहिओ दारुणो परिणामो ताव विसज्जेहि मं जेण सामन्नमणुचरामि' । बलदेवो भइ 'जुत्तमेयं, किंतु जइ मं पडिबोहेसि' । सिद्धत्थो वि 'काहामेवं 'ति मन्नित्ता पुच्छिऊण य सयणजणं सामिसमवे पव्वइ[ऊण] छम्मासे जाव कयमहातवो देवलोगं गओ ति ।
दीवायणरिसी य बंभयारी तइयदिवसभोई तं सामिसाहियं बारवईविणासं सोऊण 'महापावोऽहमेवं होज्जं 'ति मन्नमाणो 'न वसिमं पविसिस्सामि'त्ति कयनिच्छओ विवित्तवणवासी जाओ ।
-
-
इओ य जा सिलाकुंडेसु सुरा पक्खित्ता आसि सा छट्ठे मासे विविहोसहि- कुसुमाइसंपायओ सुट्टु मिट्ठरसा जाया । संबकुमारसंतिओ य लोद्धयपुरिसो परिहिंडतो गओ तत्थ । पेच्छए य तं सुरं । तं दट्ठण आसाइउं पवन्नो अइसाउरस त्ति अंजलीहिं घोट्टिया तेण । पलोइया य मयगणा जाव ते वि तेण सुह-सीयल-सच्छ-सुसायमज्जरसेण मत्ता णिब्भया कीलंति । तओ तेण संबकुमारस्स निवेइयं । गओ संबकुमारो, दिट्ठा य तेण वारुणी । पाऊणं च संबेण चिंतियं 'किं मेऽज्जुं (किं मे पज्जुन्नाइ) कुमारेहिं विणा किंचि सुहमणुहविज्जइ ? ता कल्लं आणेमि कुमारे' । आणिआ य तेण दुद्दंतकुमारा कायंबरीगुहासमीवं । दिट्ठा य तेहिं सा सुंदरा सुरा । दिन्ना किंकराणमाणत्ती जहा 'आणेह एयं वारुणि' । आणिया य तेहिं । गया विविहतरुकुसुमामोयसोहियं रमणिज्जमुज्जाणं । भणियं च संबेण 'भो भो ! कुमारा ! कह कह वि छम्मासेण एस सुरा आसाइया, ता जहिच्छं पिबह' ।
तहेव य ग (क) ए ते मत्ता गायंति नच्वंति परोप्परमालिंगिति । कीलंता य गया गिरिवरुद्देसं तत्थ य हिंडंतेहिं दिट्ठो तवमणुचरंतो दीवायणरिसी । तओ भणिउमारद्धा
'अहो ! एस से दुरप्पा जो
—

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469