Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
NNNNNNNNNNNNNNNN
[३५९] 'अम्मो ! निम्विन्नोऽहं संसारवासस्स । ता मुंचह, जेण णेमिनाहसमीवे समीहियं साहेमि । तओ तं सोउं मोहेण मुच्छिया थावच्चा । लद्धसन्ना य कह कह वि महुरवयणेहिं मण्णाविया य थावच्चापुत्तेण । तओ पाहुडं घेत्तुं गया वासुदेवसयासं । विण्णत्तं च तीए – 'सामि ! मम पुत्तो पव्वइस्सइ । तस्स णिक्खमणमहिमत्थं महापसायं काऊण देवो मउड-छत्त-चामराईए रायालंकारए अणुजाणउ' । तओ सोउमेवं वासुदेवो सहरिसं भणइ – 'तुममच्छाहि वीसत्था । तस्साऽहं चेव निक्खमणमहिमं करिस्सामि' ।
तओ बारवईए दवाविओ वासुदेवेण पडहओ, घोसावियं च – 'भो भो ! थावच्चापुत्तो वासुदेवकयनिक्खमणमहिमो पव्वइस्सइ । ता अण्णो वि जइ कोइ पव्वज्जमभिलसइ तस्स वि निक्खमणमहिमं प(पु)व्विल्लकुडुंबपरिवालणं च वासुदेवो कुणइ' । तओ सोउमेवं घोसणं 'जइ नाम थावच्चापुत्तो तहा सुहलालिओ वि अज्जं चेव पडिबुद्धो तो किमम्हे विण्णायसंसारसरूवा वि पडिक्खामो ?'त्ति चिंतिऊण एगसहस्सपरिमाणा समुवट्ठिया पव्वज्जत्थं सावया । तओ वासुदेवेण ते[सिं] महाविभूईए कया निक्खमणमहिमा । नीया नेमिनाहसमोसरणं । भणियं च थावच्चाए – 'भयवं ! एस मए तुब्भं पुत्तपडिलाहणा दिन्ना' । सामी भणइ – 'भद्दे ! जुत्तमेवेदं जं ठाणे जोज्झं(ग्गं) दिज्जइ' । तओ तीए हरिसियचित्ताए पडिच्छियं पुत्तस्स केसालंकाराईयं । णिक्खंते य थावच्चा[पुत्ता]ईए महाभत्तीए वंदित्ता सपुरजणो नयरिमणुपविट्ठो राया । थावच्चापुत्तो य जाओ चोद्दसपुव्वी । कओ णेमिणाहेण तस्सेव सहस्सपरिवारस्स सूरी ।।
तओ सो सामिणाऽणुण्णाओ सीससहस्सपरिवुडो गओ सेलगपुरं । तत्थ य सेलगो णाम राया । तस्स पउमावई देवी । तीए मड्डगो नाम कुमारो । तओ राया मिगवणुज्जाणट्ठियं थावच्चसूरिं सोऊण णिग्गओ वंदणत्थं । सुणिऊण य तदंतिए धम्मं सावओ जाओ । पच्छा थावच्चसूरी गओ सोगंधियणयरिं । ठिओ नीलासोयउज्जाणे । तत्थ य बहवे रायपुरजणे थावच्चसूरिस्स वंदणत्थं नीसरते पेच्छिउं च निग्गओ कोउगेण परिव्वायगभत्तो पुरप्पहाणो सुदंसणो णाम सेट्ठी । सो य सोऊण सूरिसमीवे सवित्थरं विणयाइमूलं धम्मं सावओ जाओ ।
तस्स य गुरू सुओ णाम परिव्वायगो । सो य देसंतराओ सुदंसणसेटुिं सावगं संजायं सोऊण पुणरवि पडिबोहणत्थं पविरलपरिव्वायगसहिओ सेट्ठिगिहमागओ । तओ सो सुदंसणसेटुिं च अब्भुट्ठाणाइविणयकिच्चमकुणमाणं दट्टण भणइ – 'सुदंसणा ! तुब्भं किंमूलो धम्मो ?' सेट्ठी भणइ – ‘विणयमूलो' । सुओ भणइ – 'जइ एवं ता कहं तुह घरागए वि विरुद्धो एस ववहारो ?' सेट्ठी भणइ – 'तुम्हमहं च सारंभाणं विणयकिच्चाभावओ को विरोहो ?' तओ आगारसंवरणं काऊण सुओ भणइ – 'सेट्ठि ! कुओ तए एस निसुओ धम्मो ?' सेट्ठिणा वुत्तं – 'थावच्चापुत्तसूरीओ' । सुओ भणइ – 'गच्छामो तदंतियं' । तओ सुदंसणो सुएण सह गओ थावच्चापुत्तसूरिसमीवं । पुच्छिया य बहवे सुएण संसया । विन्नइया य ते थावच्चासूरिणा अणेगंतवाएण। तओ पडिबुद्धो सुओ परिव्वायगसहस्सपरिवारिओ तिदंडिवयं मोत्तण तस्सेवंतिए पव्वइओ चोद्दसपुव्वी जाओ । तओ थावच्चापुत्तसूरी सुयस्सेव तमणगारसहस्सं सीसत्ताए दाऊण विहरइ ।
अन्नया सुयसूरी थावच्चापुत्तेणाऽणुन्नाओ भिन्नविहारेणं विहरिउमाढत्तो । थावच्चापुत्तसूरी वि अणगारसहस्सेणं सह गामाणुगामं विहरमाणो चडिओ सेत्तुंजपव्वयं । तत्थ य सपरिवारो कायसंलेहणं काऊण समुप्पण्णकेवलणाणो सिद्धो त्ति । सुयसूरी वि सपरिवारो गओ सेलगपुरं । समोसरिओ य मिगवणे

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469