Book Title: Kahavali Pratham Paricched Pratham Khand
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 401
________________ [३५७] ढंढणकुमारपित्तिवओ य गयसुकुमालो त्ति गयसुकुमालकहा भण्णइ - बारवईए नयरीए वासुदेवस्स राइणो देवई णाम माया । तीसे य निययभवणट्ठियाए समाणरूवधारिणो थोवथोववेलाए कमेण साहूणं तिन्नि संघाडया छट्ठपारणगे समभावभाविया कुलाइं हिंडंता भिक्खट्ठमुवागया। सव्वे य बहुमाणपुरस्सरं वंदिया पडिलाभिया य सिंघकेसरएहिं । परं तेसिं तइयसंघाडयं पुच्छइ – 'किं भयवं ! दिसामोहेण पुणो पुणो इहाऽऽगच्छह तुब्भे ? किं वा मे मइमोहो ? किं वा बारवईए पच्चक्खदेवलोगभूयाए समणा भत्त-पाणं न लभंति ?' । तेहिं भणियं – 'साविगे ! न अम्हं दिसामोहो, किंतु भद्दिलपुरनिवासिणो नागस्स गाहावइस्स सुलसाए भारियाए छज्जणा अम्हे पुत्ता भगवओऽरिट्ठणेमिस्संतिए धम्मं सोच्चा पव्वइया । ते कह वि परिवाडीए सव्वे तुम्ह घरमणुपविठ्ठा । ता साविए ! सरिस[त्तण]ओ तुज्झ एस मइमोहो जाओ । तओ देवईए चिंतियं – 'कहमेए कण्ह-सरिच्छा सव्वे जाया ? कहिं(ह) वा नेमित्तिगेहिं पुव्वमहमट्ठपुत्तेहिं जीवंतवच्छा समाइट्टा ? जहा य मे चित्तं रुहरुहावेंति तहा एए वि मम पुत्त'त्ति । तओ नियाभिप्पायसंवायणत्थं बीयदिणे जाणवरमारुहित्ता गया सहिपरियणेण समोसरणं । वंदिओ सामी । सामिणा वि साहित्तु सब्भावं भणिया – 'देवाणुप्पिए ! मग्गाणुसारित्तणओ जं तए चिंतियं तं तहेव । नत्थेत्थ संदेहो' । तओ देवईए तत्थेव समोसरणे ते साहवो दह्रण पण्हुयथणीए वंदिया भणिया य - 'जुत्तं मम कुच्छिसंभूयाणमणुत्तरा रज्जसंपत्ती पव्वज्जमणुपालणं वा । किं तु न मए नियजायबालगस्स विलसियमणुभूयं' । तओ भगवया भणियं - 'देवाणुप्पिए ! पुव्वजम्मोव[ज्जिय]दुक्कयकम्मस्स फलमेयं' । तीए भणियं - 'कहं विय ?' तओ तीसे भगवया जम्मंतरे सवक्किसत्तरयणहरणं एक्करयणसमप्पणं च कहियं । तओ सोउमेवं निंदियनियदुच्चरिया सगिहागया पुत्तजम्ममा(मो?)हिया जावुव्विग्गा चिट्ठइ ताव माउपायवंदणत्थमागओ वासुदेवो भणइ – 'अम्मो ! किमेवं दीससि ?' देवईए भणियं - 'पुत्त ! किं मज्झ जम्मेणं जीए न दिटुं नियजायबालविलसियं ?' तओ 'अम्मो ! सिग्घं संपाडेमि'त्ति भणित्ता निग्गओ वासुदेवो । आराहिओऽणेण पुव्वसंगइओ देवो । देवेण वि 'जोव्वणत्थो पव्वइस्सइ'त्ति वोत्तुं दिण्णो पुत्तो । तओ देवलोगाओ चइत्ता देवईए जाओ गयसुकुमालो णाम पुत्तो । सो य जोव्वणत्थोऽनिच्छमाणो वि माई-भामा(या)ईहिं सोमसम्मबंभणस्स धीयं सोमाभिहाणं सुरूवं ति परिणाविओ । समवसरिओ य अरिट्ठणेमी । णिग्गया जायवा । तओ धम्मं सोऊण अणेगभवब्भत्थपव्वज्जो माया-पिऊहिं अणुण्णाओ सभज्जो पव्वइओ गयसुकुमालो, गंतूण मसाणंमि ठिओ काउस्सग्गेणं । तओ तत्थाऽऽगएणं सोमसम्मबंभणेणं दट्ठण 'अहो ! मम धीयाऽणेण परिणित्ता विडंबिय'त्ति संजायरोसेणं तस्स सिरंमि जलंतचियंगारभरिओ दिण्णो घडीकंठओ । तेण य डझंतो वि सम्ममहियासेंतो संपत्तकेवलो गओ निव्वाणं ति । बीयदिवसे य समवसरणागओ कण्हो वक्खाणपज्जंते पुच्छइ – 'भयवं ! कत्थ गयसुकुमालो ?' भगवया भणियं - 'मोक्खं गओ' । कण्हेण भणियं - 'कहं विय ?' भगवया वि सोमसम्मबंभणवुत्तंते कहिए कण्हो भणइ – 'कहं मए सो नायव्वो जेण गयसुकुमालो विणासिओ ?' तओ भगवया भणियं - 'न तए तस्स रूसियव्वं । मोक्खसाहणे सहाओ खलु सो । जहा तए अज्ज नयरीए निग्गच्छंतेण वुड्डबंभणं देउलनिमित्तं इट्टगाओ सिरेण वहंतं दट्टण तस्साऽणुकंपाए इट्टाओ सपरिवारेण वहमाणेणाऽसमत्थस्स बंभणस्स साहेज्जं कयं तहा तेणाऽवि वहं कुणंतेण गयसुकुमालस्स साहेज्जं कयं । तुमं च नगरीए पविसंतं

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469